Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pakvāśaye purīṣotthā jāyante'dhovisarpiṇaḥ||53||
vṛddhāḥ santo bhaveyuśca te yadā''amāśayonmukhāḥ||53||
tadā'syodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ||54||

pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ||54||
te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ||55||
sausurādāḥ sulūnākhyā lelihā janayanti ca||55||

viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ||56||
romaharṣāgnisadanagudakaṇḍūrvinirgamāt||56||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ tṛtīye nidānasthāne kuṣṭhaśvitrakṛminidānaṃ nāma caturdaśo'dhyāyaḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

purīṣotthāḥ pakvāśaya eva jāyante| purīṣasya pakvāśayasthatvāt| te cādhovisarpiṇaḥ syuḥ-nordhvagāḥ| vṛddhāḥ santo-vṛddhiṃ gatāḥ, yadā''amāśayonmukhāste syustadā'sya-kṛmimato rogiṇaḥ, udgāraniḥśvāsā viḍgandhānuvidhāyinaḥpurīṣagandhānukāriṇo, bhaveyuḥ| tathā te pṛthuvṛttatanusthūlāḥ saṃsthānena syuḥ, śyāvapītasitāsitā varṇena, tathā nāmrā pañca saṅkhyayā| tānyeva nāmānyāhakakeruketyādinā| te ca vinirgamāddhetorviḍbhedādīn janayanti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne kuṣṭhaśvitrakṛminidānaṃ nāma caturdaśo'dhyāyaḥ samāptaḥ|| 14||

Like what you read? Consider supporting this website: