Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pṛthagdoṣaistrayaḥ sādhyā dvandvajāścānupadravāḥ||67||
asādhyo kṣatasarvotthau sarve cākrāntamarmakāḥ||67||

śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ||13|| 1/2||13||

iti visarpanidānam||13||5

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ tṛtīye nidānasthāne pāṇḍurogaśophavisarpanidānaṃ nāma trayodaśo'dhyāyaḥ||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pṛthagdoṣaiḥ-vātapittakaphaiḥ kevalaiḥ, trayo visarpāḥ sādhayituṃ śakyāḥ| dvandvajāścānupadravāḥ-kāsavaivarṇyajvarādibhir

(hṛ. śā. a. 5|97) rahitāḥ, trayaḥ sādhyāḥ| kṣatasarvotthau dvau visarpāvasādhyau, tathāsvabhāvatvāt| sarve visarpāścākrāntamarmakāḥ-abhibhūtamarmakāśca, asādhyāḥ|5 tathā, śīrṇāni snāyusirāmāṃsāni yaiste'pyasādhyāḥ| tathā, prakarṣeṇa-atiśayena klinnāḥ, tathā śavagandhayaḥkuṇapagandhatulyāḥ, ye te'pyasādhyāḥ| śavasyeva gandho yeṣāmiti "upamānācca" iti gandhasyedādeśaḥ|——————————————————————————————————————————————————————————iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne pāṇḍurogaśophavisarpanidānaṃ nāma trayodaśo'dhyāyaḥ samāptaḥ|| 13||
§11327

Like what you read? Consider supporting this website: