Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ||24||
vyādhikarmopavāsādikṣīṇasya bhajato drutam||25||
atimātramathānyasya gurvamlasnigdhaśītalam||25||
lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram||26||

mṛdgrāmyamāṃsavallūramajīrṇaśramamaithunam||26||5 padātermārgagamanaṃ yānena kṣobhiṇā'pi ||27||

śvāsakāsātisārārśojaṭharapradarajvarāḥ||27||
viṣūcyalasakacchardigarbhavīsarpapāṇḍavaḥ||28||
anye ca mithyopakrāntāstairdoṣā vakṣasi sthitāḥ||28||
ūrdhvaṃ śophamadho bastau madhye kurvanti madhyagāḥ||29||
sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vakṣyamāṇo gurvamlasnigdhādiko vargaḥ [ śophānāṃ] śvayathūnāṃ nijānāmāgantūnāṃ ca, sāmānyahetuḥutpattau kāraṇam| doṣajānāṃ śvayathūnāṃ punaratiśayena hetuḥ, na tathā''agantūnāṃ, iti viśeṣaśabdena dyotayati| vyādhikarmopavāsādibhiḥ kṣīṇasya, vyādhinājvarādinā kṣīṇasya, tathā karmaṇā-pañcavidhena vamanavirecananirūhānuvāsananasyākhyena, tathopavāsena, ādigrahaṇādanyena ca mārgādinā kṣīṇasya, drutaṃ kṛtvāsahasaiva, gurvādikaṃ bhajataḥ| atheti samuccaye| vyādhyādikṣīṇalakṣaṇebhyaḥ sakāśādanyasya svasthāderapyatimātraṃmātrāmatikramya, bhajato doṣā vakṣasi sthitā ūrdhvaṃ śophaṃ kurvanti, prakṛtatvādvakṣasa ūrdhvam| bastau sthitā adhaḥ śophaṃ kurvanti| madhye sthitā doṣā madhye śophaṃ kurvanti| grāmyāṇāṃ-caṭakakukkuṭādīnāṃ, māṃsaṃ grāmyamāṃsam| vallūraṃ-śuṣkamāṃsam| svapno'trāhaḥsvapno jāgaraśca rātrijāgaro bodhyaḥ| yānenaturagādinā, kṣobhiṇā-śarīrasaṃrambhajanakena| tathā, śvāsādayaḥ pāṇḍuparyantā rogāḥ prādhānyena| tathā, anye'pi-śvāsakāsādivyatiriktā rogāḥ, mithyopakrāntāḥmithyopacaritā ayathāśāstramupakrāntāḥ, śophahetavaḥ| tairapi doṣā vakṣasi sthitā ūrdhvaṃ śophaṃ kurvanti| bastau sthitā adho, madhyagā madhye, sarvāṅgagāḥ sarvagataṃ, pratyaṅgeṣu tadāśrayāḥ, doṣāḥ śophaṃ kurvanti|

§11218 10

Like what you read? Consider supporting this website: