Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ||2||

iti ha smāhurātreyādayo maharṣayaḥ||2||
pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ||1||

tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam||1||
dhamanīrdaśa samprāpya vyāpnuvatsakalāṃ tanum||2||
śleṣmatvagraktamāṃsāni pradūṣyāntaramāśritam||2||

tvaṅmāṃsayostatkurute tvaci varṇān pṛthagvidhān||3||
pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam||3||
yato'taḥ pāṇḍurityuktaḥ sa rogaḥ——————-||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yatra malāḥ-vātādayaḥ, pittapradhānā yathoktaiḥ-sarvaroganidānādyuktaiḥ,

kopanaiḥ kupitāḥ-kruddhāḥ, pāṇḍurogahetavaḥ| katham? ityāha-tatretyādi| [ tatra- ] teṣu tathābhūteṣu satsu, vātena balinā-balavatā, kṣiptaṃ pittaṃ hṛdi sthitamanantaraṃ tatpittaṃ dhamanīrdaśa-hṛdi sthitāḥ, samprāpyaāśritya, sakalāṃ tanuṃ vyāpnuvat-aśnuvānam| sakalaśabdopādānaṃ mūtrapurīṣādīnāmapi grahaṇārtham| ata evākhyāsyati (ślo. 9) - "kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā|"iti| tathā śleṣmatvagraktamāṃsāni pradūṣya| kimbhūtaṃ pittam? tvaṅmāsayorantaraṃmadhyamāśritam| tat-pittaṃ, tvaci varṇān pṛthagvidhānnānāprakārān, pāṇḍuhāridraharitān kurute| teṣu-varṇeṣu madhye, yato-yasmāt, atiśayena pāṇḍutvamadhikamataḥasmāt, sa rogaḥ pāṇḍurityuktaḥ-saṃjñitaḥ| nanu, 'pittapradhānāḥ' iti kathamuktam? yāvatā (yato) vāyorbalīyastvāt 'vātapradhānāḥ' iti vaktuṃ yuktaṃ syāt| balīyastvaṃ cānantarameva pratipāditaṃ 'tatrānilena balinā kṣiptaṃ' iti| 5 asadetat| yato nātra balīyastvābalīyastvakṛte prādhānyāprādhānye vivakṣite| kintarhi? pāṇḍurogakaraṇaṃ prati kartṛtvākartṛtve| pittasya ca pāṇḍurogakaraṇaṃ prati mukhyaṃ kartṛtvam, ataḥ 'pittapradhānāḥ' iti yuktamuktam| nanu, yadi trayo doṣāḥ pāṇḍurogahetavaḥ, kathaṃ tarhi vakṣyati? (ślo. 7) - "sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt|"iti| ucyate| sarvaḥ pāṇḍurogastridoṣaja eva| kintu hetuviśeṣairyo rūpabhedastena pañcātmakaḥ śophavat, iti na kiñcidatrāyuktam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tena-pāṇḍurogeṇa, dhātūnāṃ-rasarudhirādīnāṃ, gauravaṃ śaithilyaṃ ca syāt| tathā, ojaso guṇakṣayo-mādhurya(manda)śaityād

(hṛ. ni. a. 6|1) vināśaḥ| tata eva-ojoguṇakṣayāt, pāṇḍvāmayī naro'lparaktamedaskaḥ| alpe raktamedasī yasya sa evam| tathā, niḥsāro-durbalaḥ syāt|tathā ślathendriyaḥ| 5 [ ślathāni- ] śithilāni, indriyāṇi-vākpāṇipādapāyūpastharūpāṇi, yasya sa ślathendriyaḥ| tathā, indriyaśabdena buddhīndriyāṇāṃ cakṣurādīnāmadhiṣṭhānānyupalakṣyante| nanu, pittapradhānāḥ kupitā iti pittavṛddhiruktā| pittavṛddhyā ca raktavṛddhyā bhavitavyam| tatkathamuktamalparaktateti? atrocyate| doṣāṇāmanyonyadūṣaṇāt dūṣasya ca doṣairdūṣitatvāt prasādaparamparayā'puṣṭau satyāṃ kiṭṭabāhulyāt pitta[sya]adhikyam, na raktasya prasādātmakasya, iti pittādhikyamalparaktatā cetyupapannam| tathā, aṅgaiḥ-avayavaiḥ, mṛdyamānairivāsau nara upalakṣitaḥ, tathā hṛdayena dravatā ca| tathā, śūnāvakṣikūṭau yasya sa evam| tathā, sadanaḥ-aṅgasādavān| tathā, kopanādikaḥ syāt|

Like what you read? Consider supporting this website: