Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pravṛttasnehapānādeḥ sahasā''amāmbupāyinaḥ||36||
atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ||37||
ruddhvā'mbumārgānanilaḥ kaphaśca jalamūrchitaḥ||37||

vardhayetāṃ tadevāmbu tatsthānādudarāśritau||38||
tataḥ syādudaraṃ tṛṣṇāgudasrutirujānvitam||38||

kāsaśvāsāruciyutaṃ nānāvarṇasirātatam||39||
toyapūrṇadṛtisparśaśabdaprakṣobhavepathu||39||
dakodaraṃ mahatsnigdhaṃ sthiramāvṛttanābhi tat||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pravṛttaṃ-ārabdhaṃ, snehapānādi yena sa pravṛttasnehapānādiḥ| ādigrahaṇādvamanādikaṃ karma pañcavidhaṃ gṛhyate| tasya tathābhūtasya sahasā''amāmbupāyinaḥsahasaivāpakvapānīyapasya, tathā mandāgneḥ-naṣṭavahneḥ, tathā kṣīṇasya-viśiṣṭavyādhyākrāntatayā dhātvapacayavataḥ, tathā'tikṛśasya-anaśanādinā kṣīṇamedomāṃsasya, evaṃvidhasya puruṣasyātyambupānādambumārgāntoyavāhini srotāṃsi, ruddhvā'nilaḥ kaphaśca| kimbhūtaḥ? jalamūrchitaḥ-toyamiśritaḥ| tāvubhau vātakaphau jalamūrchitāvudarāśritau tadevāmbu tatsthānātudakasthānāt klemato, varddhayetām| tataḥ-anantaraṃ, udaraṃ syāt| tṛṣṇādiyutaṃ, tathā kāsādiyutaṃ, tathā nānāvarṇābhiḥ-anekavarṇābhiḥ sirābhiḥ, tataṃ-vyāptam| toyetyādi| śabdasya prakṣobhaḥ-saṃrambhaḥ śabdaprakṣobhaḥ, vepathuḥ-kampaḥ, sparśaśca śabdaprakṣobhaśca vepathuśca ta evam, toyena pūrṇā toyapūrṇā, cāsau dṛtiśca toyapūrṇadṛtiḥ, toyapūrṇadṛtivat sparśaśabdaprakṣobhavepathavo yasminnudare tattoyapūrṇadṛtisparśaśabdaprakṣobhavepathu, dakodaraṃ-jalodaraṃ, syāt| tacca mahat-anyebhya udarebhyo vistīrṇam, tathā snigdhaṃ, tathā sthiraṃ-acalam, āvṛttanābhi tat, āsamantādvṛttā-vartulā, nābhiryasya tadevam|

Like what you read? Consider supporting this website: