Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pakṣmavālaiḥ sahānnena bhuktairbaddhāyane gude||28||

durnāmabhirudāvatairanyairvā'ntropalopibhiḥ||29||
varcaḥpittakaphān ruddhvā karoti kupito'nilaḥ||29||

apāno jaṭharaṃ tena syurdāhajvaratṛṭkṣavāḥ||30||
kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk||30||
malasaṅgo'ruciścchardirudaraṃ mūḍhamārutam||31||

sthiraṃ nīlāruṇasirārājinaddhamarāji ||31||
nābherupari ca prāyo gopucchākṛti jāyate||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pakṣmāṇi ca vālāśca pakṣmavālāḥ, tairannena saha bhuktairbaddhāyane gude satyapāno vāyurviguṇaḥ-kupito, jaṭharaṃ karoti| baddhamayanaṃ-dvāraṃ purīṣānilavāhi, yasya tadevaṃvidhe gude| tathā durnāmabhirgude baddhāyane, tathodāvartairbaddhāyane, tathā'nyairvā'ntropalepibhiḥupadehibhirdadhyodanamāśomādibhiḥ, gude baddhāyane, apāno jaṭharaṃ karoti| kiṃ kṛtvā? varcaḥpittakaphān ruddhvā-āvṛtya, tadbaddhodaramucyate| tenabaddhodareṇa, dāhajvaratṛṭkṣavāḥ syuḥ| tathā, kāsaśvāsāvūrusadanaṃ śirohunnābhipāyuruk syāt| tathā, malānāṃmūtrapurīṣādīnāṃ, saṅgaḥ-apravartanam| arucistathā chardiḥ syāt| tathodaraṃ mūḍhamārutaṃ bhavet| mūḍhobahiraniḥsaraṇarūpo, māruto yasmiṃstadevam| mūḍhamārutatvasya sāmānyalakṣaṇenaiva gṛhītatvātpunargrahaṇamatiśayārtham| tathā, sthiraṃ-acalam| tathā, nīlāruṇasirārājibhirnad vyāptam, athavā'rāji syāt| taccodaraṃ prāyo nābherupariṣṭādgopucchākṛti jāyate| yathāyathordhvaṃ tathātathā sūkṣmamityarthaḥ| anenāsya saṃsthānamuktam|

Like what you read? Consider supporting this website: