Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jvaracchardyatisārādyairvamanādyaiśca karmabhiḥ||33||
karśito vātalānyatti śītaṃ vā'mbu bubhukṣitaḥ||34||
yaḥ pibatyanu cānnāni laṅghanaplavanādikam||34||

sevate dehasaṅkṣobhi chardiṃ samudīrayet||35||
anudīrṇāmudīrṇānvā vātādīnna vimuñcati||35||
snehasvedāvanabhyasya śodhanaṃ niṣevate||36||

śuddho vā''aśuvidāhīni bhajate syandanāni ||36||
vātolbaṇāstasya malāḥ pṛthak kruddhā dviśo'thavā||37||

sarve raktayuktā mahāsrotonuśāyinaḥ||37||
ūrdhvādhomārgamāvṛtya kurvate śūlapūrvakam||38||
sparśopalabhyaṃ gulmākhyamutplutaṃ granthirūpiṇam||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

"jvaracchardi" ityādi yāvat "bhajate syandanāni " iti nidānam| atisārādyairityādiśabdena grahaṇyādayo gṛhyante, vamanādyairityatra ca virecanāsthāpanādayaḥ| jvarādibhirvyādhibhirvamanādibhiśca karśito yo vātalānyannāni bhuṅkte| athavā, bubhukṣito-bhojanaṃ vinaiva, 5 śītaṃ-apakvamambu, yaḥ pibati| tathā coktam (saṅgrahe sū. a. 6)- "anavasthitadoṣāgnervyādhikṣīṇabalasya ca| nālpamapyāmamudakaṃ hitaṃ, taddhi tridoṣakṛt||"iti| anu cānnāni-bhojanādanantaraṃ, laṅghanādikaṃ yatkarma dehasaṅkṣobhi-śarīrasaṃrambhotpādakaṃ, tatsevate| chardiṃ yo'nudīrṇāṃ-anutkliṣṭāṃ, samudīrayetsamantādūrdhvaṃ nayet| udīrṇān vātādīn-vātamūtrapurīṣādīnāgatān, na vimuñcati| tathā yaḥ kaścana snehasvedāvanabhyasyapunaḥpunarakṛtvā, śodhanaṃ-vamanavirecanādi, niṣevate| athavā, śuddhaḥ-kṛtavamanavirecanaḥ, āśu-samanantarameva,15 vidāhīnyannapānāni bhajate-santāpanānyannapānāni bhuṅkte| pacyamānānyannapānāni yāni vidāhāvasthāṃ prāptānyāmāśaya eva ciramavatiṣṭhante tāni vidāhīnyucyante| athavā, kṛtavamanavirecano'nantarameva syandanānisrutirūpaśleṣmakārīṇyannapānāni, bhajate| tasya malāḥvātādayo, gulmasaṃjñaṃ vyādhiṃ kurvate| kīdṛśāḥ? vātolbaṇāḥ-vātakāraṇāḥ| na hi pavanakāraṇamantareṇa śleṣmapittaraktānāṃ saṃghaṭṭanā ghaṭate| tasmāt pittādīnāmutpattikāraṇānāṃ vātasya ca pittādigulmeṣu gulmaniṣpādanaṃ prati tulyakakṣatāmanena viśeṣaṇena pratipādayatyācāryaḥ| yadi punarulbaṇaḥ-adhikaḥ, iti vyākhyāyate| tadānīṃ pittagulme'pyadhikatvaṃ vātasyeti vātagulmapittagulmādīnāṃ viṣayavibhāgo na syāt| tasmādvātakāraṇatvaṃ vātolbaṇā ityanena vivakṣitamiti vedyam| kimbhūtā doṣāḥ? kruddhāḥ-kupitāḥ| katham? pṛthak-pratyekaṃ kṛtvā| athavā, dviśo-dvau dvau kṛtvā, saṃsargasthā ityarthaḥ| sarve -samastā raktayuktā veti| vāśabdaḥ samuccaye, raktayuktāścetyarthaḥ| tathā ca kharanāde'bhihitam-"vāyuḥ, kruddhaḥ kaphaṃ raktaṃ pittaṃ cādāya piṇḍitam| gulmaṃ kuryāt" ityādi yāvat "raktapittakaphā vātapiṇḍitā gulma ucyate|" iti| tathā mahāsrotonuśāyinaḥ| mahāsrotaḥāmapakvāśayasthānaṃ, tadanuśerate ye te mahāsrotonuśāyinaḥ| kiṃ kṛtvā gulmaṃ niṣpādayanti? ityāhaūrdhvādha ityādi| ūrdhvādhomārgamāvṛtya-āpūrya, anenāsya samprāptiruktā| śūlaṃ pūrvaṃ yasmin sa evaṃ taṃ śūlapūrvakam,-pūrvaṃ śūlaṃ kṛtvā paścāddoṣā gulmaṃ kurvanti, anenāsya prāgrūpamuktam| tathā sparśopalabhyaṃaśmādisadṛśam, tathā utplutaṃ-ūrdhvaṃ gatam| tathā granthirūpiṇaṃ-granthyākāram, ityanenāsya saṃsthānamuktam|

Like what you read? Consider supporting this website: