Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jvaracchardyatisārādyairvamanādyaiśca karmabhiḥ||33||
karśito vātalānyatti śītaṃ vā'mbu bubhukṣitaḥ||34||
yaḥ pibatyanu cānnāni laṅghanaplavanādikam||34||

sevate dehasaṅkṣobhi chardiṃ samudīrayet||35||
anudīrṇāmudīrṇānvā vātādīnna vimuñcati||35||
snehasvedāvanabhyasya śodhanaṃ niṣevate||36||

śuddho vā''aśuvidāhīni bhajate syandanāni ||36||
vātolbaṇāstasya malāḥ pṛthak kruddhā dviśo'thavā||37||

sarve raktayuktā mahāsrotonuśāyinaḥ||37||
ūrdhvādhomārgamāvṛtya kurvate śūlapūrvakam||38||
sparśopalabhyaṃ gulmākhyamutplutaṃ granthirūpiṇam||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

"jvaracchardi" ityādi yāvat "bhajate syandanāni " iti nidānam| atisārādyairityādiśabdena grahaṇyādayo gṛhyante, vamanādyairityatra ca virecanāsthāpanādayaḥ| jvarādibhirvyādhibhirvamanādibhiśca karśito yo vātalānyannāni bhuṅkte| athavā, bubhukṣito-bhojanaṃ vinaiva, 5 śītaṃ-apakvamambu, yaḥ pibati| tathā coktam (saṅgrahe sū. a. 6)- "anavasthitadoṣāgnervyādhikṣīṇabalasya ca| nālpamapyāmamudakaṃ hitaṃ, taddhi tridoṣakṛt||"iti| anu cānnāni-bhojanādanantaraṃ, laṅghanādikaṃ yatkarma dehasaṅkṣobhi-śarīrasaṃrambhotpādakaṃ, tatsevate| chardiṃ yo'nudīrṇāṃ-anutkliṣṭāṃ, samudīrayetsamantādūrdhvaṃ nayet| udīrṇān vātādīn-vātamūtrapurīṣādīnāgatān, na vimuñcati| tathā yaḥ kaścana snehasvedāvanabhyasyapunaḥpunarakṛtvā, śodhanaṃ-vamanavirecanādi, niṣevate| athavā, śuddhaḥ-kṛtavamanavirecanaḥ, āśu-samanantarameva,15 vidāhīnyannapānāni bhajate-santāpanānyannapānāni bhuṅkte| pacyamānānyannapānāni yāni vidāhāvasthāṃ prāptānyāmāśaya eva ciramavatiṣṭhante tāni vidāhīnyucyante| athavā, kṛtavamanavirecano'nantarameva syandanānisrutirūpaśleṣmakārīṇyannapānāni, bhajate| tasya malāḥvātādayo, gulmasaṃjñaṃ vyādhiṃ kurvate| kīdṛśāḥ? vātolbaṇāḥ-vātakāraṇāḥ| na hi pavanakāraṇamantareṇa śleṣmapittaraktānāṃ saṃghaṭṭanā ghaṭate| tasmāt pittādīnāmutpattikāraṇānāṃ vātasya ca pittādigulmeṣu gulmaniṣpādanaṃ prati tulyakakṣatāmanena viśeṣaṇena pratipādayatyācāryaḥ| yadi punarulbaṇaḥ-adhikaḥ, iti vyākhyāyate| tadānīṃ pittagulme'pyadhikatvaṃ vātasyeti vātagulmapittagulmādīnāṃ viṣayavibhāgo na syāt| tasmādvātakāraṇatvaṃ vātolbaṇā ityanena vivakṣitamiti vedyam| kimbhūtā doṣāḥ? kruddhāḥ-kupitāḥ| katham? pṛthak-pratyekaṃ kṛtvā| athavā, dviśo-dvau dvau kṛtvā, saṃsargasthā ityarthaḥ| sarve -samastā raktayuktā veti| vāśabdaḥ samuccaye, raktayuktāścetyarthaḥ| tathā ca kharanāde'bhihitam-"vāyuḥ, kruddhaḥ kaphaṃ raktaṃ pittaṃ cādāya piṇḍitam| gulmaṃ kuryāt" ityādi yāvat "raktapittakaphā vātapiṇḍitā gulma ucyate|" iti| tathā mahāsrotonuśāyinaḥ| mahāsrotaḥāmapakvāśayasthānaṃ, tadanuśerate ye te mahāsrotonuśāyinaḥ| kiṃ kṛtvā gulmaṃ niṣpādayanti? ityāhaūrdhvādha ityādi| ūrdhvādhomārgamāvṛtya-āpūrya, anenāsya samprāptiruktā| śūlaṃ pūrvaṃ yasmin sa evaṃ taṃ śūlapūrvakam,-pūrvaṃ śūlaṃ kṛtvā paścāddoṣā gulmaṃ kurvanti, anenāsya prāgrūpamuktam| tathā sparśopalabhyaṃaśmādisadṛśam, tathā utplutaṃ-ūrdhvaṃ gatam| tathā granthirūpiṇaṃ-granthyākāram, ityanenāsya saṃsthānamuktam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: