Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

etānyeva vivarddhante jāteṣu hatanāmasu||20||
nivartamāno'pāno hi tairadhomārgarodhataḥ||21||
kṣobhayannanilānanyān sarvendriyaśarīragān||21||

tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān||22||
mṛdgātyagniṃ tataḥ sarvo bhavati prāyaśo'rśasaḥ||22||

kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo'tiniṣprabhaḥ||23||
asāro vigatacchāyo jantujuṣṭa iva drumaḥ||23||

kṛtsnairupadravairgasto yathoktairmarmapīḍanaiḥ||24||
tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ||24||

klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ||25||10 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ||25||
kṣāmabhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī||26||

sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān||26||
gudena sravatā picchāṃ pulākodakasannibhām||27||
vibaddhamuktaṃ śuṣkārdraṃ pakkāmaṃ cāntarā'ntarā||27||
pāṇḍu pītaṃ haridraktaṃ picchilaṃ copaveśyate||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etānyeva-grahaṇīdoṣādīni, hatanāmasu-arśaḥsu, jāteṣu vivarddhantevṛddhimāpnuvanti| sa0-taiḥ-arśobhiḥ, adhomārgarodhādapāno nivartamāna ūrdhvaṃ pravṛttaḥ sarvā(anyā)nanilānsamānodānavyānaprāṇān, sarvendriyaśarīragān pratyāharaṇarūpatayā kṣobhayan-saṃrambhān kurvan, tathā mūtrādīn, tathā dhātūn-rasādīṃśca, sāśayān-sahādhāreṇa vartamānān, kṣobhayannagniṃ mṛdgāti-mandīkaroti| tataḥagnimārdavādikāt kāraṇāt, prāyeṇārśaso-durnāmavān, kṛśādikaḥ syāt| arśasa ityatra "arśāditvāt" ac| vigatacchāyo drumo jantujuṣṭaḥ patraughavirahādyathā chāyārahitaḥ, tathaivārśasaḥ śobhārahita iti śleṣopamālaṅkāraḥ| tatheti na kevalaṃ pūrvoktairupadravairgrastaḥ, api tu kāsādibhirapītyarthaḥ| kleṣyetyādi| aśmaripīḍita ityatra "ṅyāpoḥ"ityādinā bahulavacanāddhrasvaḥ| athavā, 'aśmani pīḍitaḥ' iti pāṭhaḥ| kṣāmo bhinnaśca svaro yasya sa evam| tathā, dhyāyan-cintāvyāptaḥ| tathā, niṣṭhīvanādibhiryutaḥ| tathā, gudena picchāṃ pulākodakasannibhāṃ sravatā vibaddhādikamupaveśyate| aprāptapākaṃ dhānyaṃ pulākaśabdavācyam| āgamaḥ-"dhānyaṃ pulāko'niṣpannam" iti| athavā, pulākaḥ-kutsitaṃ dhānyam, tasyodakena tulyām| anye tu yavagodhūmādisvedaḥ pulākodakamityāhuḥ, tena tulyām| vibaddhamuktamiti kadācidudāvṛttaṃ kadācidanudvṛttaṃ bhavati|

§10402 20

Like what you read? Consider supporting this website: