Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣaprakopahetustu prāguktastena sādite||10||
agnau, male'tinicite, punaścātivyavāyataḥ||10||
yānasaṅkṣobhaviṣamakaṭhinotkaṭakāsanāt||11||
bastinetrāśmaloṣṭhorvītalacailādighaṭṭanāt||11||
bhṛśaṃ śītāmbusaṃsparśātpratatātipravāhaṇāt||12||

vātamūtraśakṛdvegadhāraṇāttadudīraṇāt||12||
jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ||13||
karśanādviṣamābhyaśca ceṣṭābhyo, yoṣitāṃ 5

punaḥ||13||
āmagarbhaprapatanādgarbhavṛddhiprapīḍanāt||14||

īdṛśaiścāparairvāyurapānaḥ kupito malam||14||
pāyorvalīṣu taṃ dhatte tāsvabhiṣyaṇṇamūrtiṣu||15||

jāyante'rśāṃsi———————————————||15||§10373

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāk-pūrvaṃ sarvarogavidāne, doṣaprakopahetuḥ [ ukto] darśitaḥ| tena-doṣaprakopakāraṇena, vahnau sāditemandatvaṃ gamite| agnimāndyādāhāraḥ samyakpākamagacchan bhūyasā malatvenaiva sampadyate| tata idamāha-male'tinicite| male-purīṣākhye, atinicite-pravṛddhe māṃsāṅkurajananayogye, vāyurapānākhyaḥ pāyoḥ sambandhinīṣu valīṣu, taṃ malaṃ nicitaṃ dhatte| taddeśamalavyatisamparkāttā valayo'bhiṣyaṇṇamūrtayaḥ praklinnadehāḥ sampadyante| tāsu cābhiṣyaṇṇamūrtiśvarśāṃsi jāyante| ityuttarakālajānāmarśasāṃ samprāptiḥ| tathā ca kena vāyuḥ kupito malaṃ dhatte? ityāhapunaścātivyavāyata ityādi| punariti nirdeśāt pūrvoktena hetunā vāyuḥ kupitaḥ, tathā'tivyavāyādibhiḥ kupita iti gamayati| bastyādīnāṃ ghaṭṭanena sambandhaḥ| pratatātipravāhaṇena doṣādivegānāṃ pravartanam| vātamūtraśakṛdvegānāṃ tūdīraṇamihoktamiti pravāhaṇodīraṇayordvayorupādānam| jvarādibhiḥ karṣaṇāditi yojyam| viṣamābhyaśca ceṣṭābhya iti sāhasādiviṣamācaraṇādikābhyaḥ| yoṣitāṃ punarīti punaḥśabdena pūrvoktebhyaḥ prakārebhyaḥ prakārāntaramāmagarbhaprapatanādikaṃ gṛhyate| īdṛśairaparairapyanirdiṣṭairiha tatprakopahetubhirvāyuḥ kupita iti yojyam|

Like what you read? Consider supporting this website: