Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viparyaye'timādyanti viśrabdhāḥ kupitāśca ye||13||
madyena cāmlarūkṣeṇa sājīrṇe bahunā'ti ca||13||
vātātpittātkaphātsarvaiścatvāraḥ syurmadātyayāḥ||14||

sarve'pi sarvairjāyante vyapadeśastu bhūyasā||14||
sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā||15||
viḍbhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro'ruciḥ||15||

śiraḥpārśvāsthirukkampo marmabhedastrikagrahaḥ||16||
urovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ||16||
svedo'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ||17||
pralāpaścardirutkleśo bhramo duḥsvapnadarśanam||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathānirdiṣṭādvaiparityena, yathā-abalino yāvadadṛḍhāgnaya iti| tathā, viśrabdhāḥ-amṛtamivedaṃ spṛhaṇīyaṃ surebhyaḥ pepīyate'smābhiriti tadgatamanaso viśvastāḥ, tathā kupitāḥ-kruddhāḥ, ye te'timādyanti| madyenetyādi| amlarūkṣeṇa ca madyena pītena sarva evātimādyanti| atra cātyamleneti vedyam, madyasya sarvasyaivāmlaprāyatvāt| rūkṣeṇa-na tvīṣatsnigdhena| tathā, sājīrṇe-saśabda īṣadarthe īṣadajīrṇe, tasminneva madye pīte'timādyanti| tathā, atibahunā pītena madyenātimādyanti| sa0-vātādibhiḥ pṛthak'a'asthitairdoṣaiḥ sannipātena ceti catvāro madātyayā vastusvabhāvājjāyante, nonādhikāḥ| sarve'pi madātyayāḥ sarvairapi doṣairjāyante| bhūyasā-bāhulyena tu, vyapadeśaḥ-saṃjñā bhavati, ayaṃ vātamadātyayo yāvat sannipātamadātyayo'yamiti| sa teṣāṃ-madātyayānāṃ, sāmānyaṃ lakṣaṇaṃ-avibhāgena

[cihnam], pramohādiduḥsvapnadarśanaparyantam|

Like what you read? Consider supporting this website: