Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————-dvitīye tu pramādāyatane sthitaḥ||4||
durvikalpahato mūḍhaḥ sukhamityadhimucyate||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anantaraṃ dvitīye tu made sthitaḥ-prāptaḥ, svārthairduṣṭaistaistairvikalp puruṣārthādvinaṣṭaḥ, ata eva mūḍhaḥ-kāryākāryānabhijñaḥ, sukhamityadhimucyate-sukhamiti jñānena prathamamadotpannena tadānīmadhimucyate-adhikaṃ kṛtvā tena sukhena parityajyate| tādātvikamādyaṃ sukhaṃ nānubhavati, ojaso vihatatvāt| anye tvāhuḥ,-avamucyate-niścinoti sukhametadityabhiniviśate| kimbhūte made sthitaḥ? pramādāyatane, pramādānāṃ-sāhasānāmihāmutra cāśubhahetūnāṃ, [ āyatane- ] sthāne|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

madhyamottamayoḥ-dvitīyatṛtīyayoḥ, sandhiṃ prāpyaantaraṃ labdhvā, puruṣo rājasatāmaso na kiñcidaśubhaṃ nācaret-api tu sarvamaśubhamācaret| rājasasahitastāmaso rājasatāmasaḥ| śākapārthivāditvāt madhyama (uttara) padalopī samāsaḥ, rājaso tāmaso vetyarthaḥ| rājasatāmasagrahaṇāt sātvikaḥ puruṣo nedṛśīmavasthāṃ prāpnotīti gamayati| niraṅkuśa iva vyālaḥ| yathā,-vyālo-duṣṭahastī, jaḍo-badhiraḥ, tathā niraṅkuśo, na kiñcidaśubhaṃ nācaret, unmārgapravṛttatvāt| tantrāntare caivamuktam-"sātvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ| gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ|| rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam| kalahaṃ sānubandhaṃ ca karoti puruṣe madaḥ|| aśaucanidrāmātsaryāgamyāgamanalolatāḥ| asatyabhāṣaṇaṃ cāpi kuryādvai tāmase madaḥ||" iti| vyālagrahaṇādyaḥ śuddhasvabhāvo hastī sa sṛṇirahito'pi kadāciddhastyārohaśabdaśravaṇāt kālocitaṃ saṅketamupalabhya yuktamācaratyeveti, ato vyālo niraṅkuśa iti dvitayamupanyastam| tejasaḥ kiñciccheṣatvāt nindyāmimāmavasthāṃ prāptaḥ|

Like what you read? Consider supporting this website: