Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha tṛṣṇānidānam||45||
tatprakopo hi saumyadhātupraśoṣaṇāt||46||
jihvāmūlagalaklomatālutoyavahāḥ sirāḥ||47||
saṃśoṣya tṛṣṇā jāyante—————————-||48||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vātādibhiḥ pañca tṛṣṇāḥ syuḥ| ṣaṣṭhī syādupasargācca| upādānādeva ṣaṭsaṅkhyāyā labdhatvāt ṣaṣṭhītyetadvacanaṃ niyamārtham| āmodbhavādyā vakṣyamāṇāstṛṣṇāstāḥ sarvāstṛṣṇānāṃ ṣaṭtvaṃ nātikrāmanti, vātapittajatvāt| prāyeṇa tāsāmāsvevāntarbhāvaḥ| sa0-sarvāsupūrvoktāsu vakṣyamāṇāsu ca tṛṣṇāsu, vātapitte kāraṇam| sa0-hi-yasmāt, saumyasya śarīragatasya dhātoḥ-śleṣmaṇo rasāderdhātoḥ, āhāravihārādinā yatpraśoṣaṇaṃ tasmāt, tayoḥ-vātapittayoḥ, prakopo 'jāyate' ityadhyāhāryam| kimbhūtaḥ prakopaḥ? sarvadehabhramotkampatāpatṛḍdāhamohakṛt| sa0-jihvādisirāḥ saṃśoṣya tṛṣṇāḥ samutpadyante| §10135

Commentary: Hemādri’s Āyurvedarasāyana

atha tṛṣṇānidānam| tatra tṛṣṇābedānāhavātāditi| ā ra vātapittahetukatvamāha-vātapitte tviti| ā ra0-ukte yuktimāhatatprakopo hīti| hi-yasmāt, tayoḥ-vātapittayoḥ prakopaḥ, sarvasmin dehe bhramādīn karoti| saumyān dhātūn praśoṣya tasmāt | tābhyāṃ vinā na tṛṣṇotpattiḥ| bhramādīnāṃ grahaṇaṃ tṛṣṇopadravatvajñāpanārtham| ā ra tṛṣṇāsamprāptimāha-jihvāmūlagaleti|

Like what you read? Consider supporting this website: