Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pīnasaśvāsakāsāṃ samūrddhasvararujo'ruciḥ||13||
ūrdhvaṃ, viḍbhraṃśasaṃśoṣāvadhaḥ, cchardiśca koṣṭhage||14||
tiryaksthe pārśvarudgoṣe, sandhige bhavati jvaraḥ||14||
rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

aṃsau ca mūrddhā ca svaraśca teṣāṃ rujoṃ'asamūrddhasvararujaḥ| pīnasaśca śvāsaścāṃsamūrddhasvararujaśca tāḥ, tathā aruciḥ, ityūrdhvaṃ-ūrdhvasthite doṣe, bhavati| arucereṣaḥ pṛthagupanyāsaḥ prādhānyakhyāpanārthaḥ| yathā,asmin vyādhāvatibhayāvaho'rucyākhya upadravo na tathā pīnasādaya iti| adhaḥsthite doṣe viśaḥ-purīṣasya, bhraṃśasaṃśoṣau viḍbhraṃśasaṃśoṣau bhavataḥ| "viḍbhraṃśobhinnavarcastvaṃ, viṭśoṣo-baddhaviṭkatā|" etayośca parasparaṃ viruddhatvānna tulyakālaṃ sambhavaḥ| tasmātkadācidviḍbhraṃśaḥ kadācidviṭśoṣo bhavati| chardistu koṣṭhasthite doṣe syāt| tiryaksthe doṣe pārśvaruk bhavati| sandhige jvaro bhavati| etāni pīnasādīnyekādaśa rūpāṇi śoṣiṇa utpadyante| munistvevamavocat (ca. ci.

a. 8|23)- "pratiśyāyaṃ jvaraṃ kāsamaṅgamardaṃ śirorujam| śvāsaṃ viḍbhedamaruciṃ pārśvaśūlaṃ svarakṣayam|| kurute cāṃsasantāpamekādaśaṃ" ityādi|

Commentary: Hemādri’s Āyurvedarasāyana

rūpamāha-pīnaseti| skandharūk mūrddharuk svararuk ceti trīṇi| viḍbhraṃśasaṃśoṣayorvaikalpikatvādekādaśatvam| vaṅgasene tu (rājayakṣmādhikāre ślo.9) "bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam| svarabhedaścha jāyante ṣaḍrūpe rājayakṣmaṇi||' iti|

Like what you read? Consider supporting this website: