Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ kṣavaḥ||7||
praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ||7||
sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam||8||

makṣikātṛṇakeśādipātaḥ prāyo'nnapānayoḥ||8||
hṛllāsaśchardiraruciraśnato'pi balakṣayaḥ||9||

pāṇyoravekṣā pādāsyaśopho'kṣṇoratiśuklatā||9||
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam||10||
strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrddhaguṇṭhanam||10||

nakhakeśātivṛddhiśca, svapne cābhibhavo bhavet||11||
pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ||11||
keśasthituṣabhasmādirāśau samadhirohaṇam||12||
śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato'mbhasaḥ||12||
jyotirgirīṇāṃ patatāṃ jvalatāṃ ca mahīruhām||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasya-rājayakṣmaṇaḥ, bhaviṣyataḥ utpitsoḥ, rūpaṃ-agrarūpaṃ, pratiśyāyādi| vahneḥ sadanaṃ-pākāsāmarthyam| dehasya sādo-nirbalatā| sthālyamatrānnapānādīnāṃ śuddhānāmapyaśucidarśanamiti tadānīṃ puruṣasya mithyājñānaṃ jāyata ityarthaḥ| pāṇyoravekṣā-bhūyasā svapāṇī paśyati| bāhvoḥ pramāṇajijñāsā-kiyatpramāṇau me bāhū iti jñātumicchati| kāye-śarīre śobhane'pi, baibhatsyadarśanamiti mithyājñānaṃ tadānīṃ rogasvabhāvādasyotpadyate| mūrdhraḥ-mastakasya, guṇṭhanaṃ-vastrādinā sañchādanam| svapne ca tasya yakṣmiṇaḥ pataṅgādibhirabhibhavo bhavet-pataṅgādyaiḥ parābhūyate| pataṅgaḥkīṭabhedaḥ| tathā, keśādirāśiṣvadhirohaṇaṃ tathā śūnyagrāmadeśādīnāṃ darśanaṃ svapne bhavet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pūrvarūpamāha-rūpaṃ bhaviṣyata iti| bhṛśaṃ kṣavaḥnāsārogeṣu| sadanaṃ-svakāryākṣamatvam| sthālī-yatrānnaṃ pacyate| amatraṃ-yatrānnaṃ bhujyate| pāṇyoravekṣākīdṛśou me pāṇī iti jijñāsā| baibhatsyadarśanaṃ-sundareṣvasundaratvabuddhiḥ| ghṛṇitvaṃ-sakṛpatvam| pataṅgābhibhavādayo jvaraddṛkṣadarśanāntāḥ [ svapne bhavanti ]|

Like what you read? Consider supporting this website: