Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tairudīrṇo'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ||5||
śarīrasandhīnāviśya tān sirāśca prapīḍayan||5||
mukhāni srotasāṃ ruddhvā tathaivātivivṛtya ||6||
sarpannūrdhvamadhastiryagyathāsvaṃ janayedgadān||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taiḥ-sāhasādibhiḥ, udīrṇo'nila idamidaṃ kurvan yathāsvaṃ gadān janayet| udīrṇaḥ-ulbaṇaḥ pittaśleṣmabhyāmadhikaḥ| ata eva pittamudīrya-svasthānāccyāvayitvā, tathā kaphaṃ sarvataḥ-sarvasmāt udīrya, tathā śarīrasandhīndaśādhikaśatadvayasaṅkhyātān ātreyamatena tu dvisahasrasaṅkhyātān, āviśya-teṣāmantaḥ-praveśaṃ kṛtvā, tāścaṃsandhīn, prapīḍayan-prakarṣeṇa mardayanniva, tathā sirā api sakalaśarīragāḥ prapīḍayan, tathā'nyeṣāṃ srotasāṃ mukhāni-dvārāṇi ruddhvā, tathaiva tāni ativivṛtyaprasārya srotomukhāni| sarpannityādi| ūrdhvaṃ sarpan vāyuḥ pīnasādīn vyādhīn janayet, adhaḥ sarpan viḍbhraṃśaṃ viṭśoṣaṃ kuryāt, tiryak sarpan pārśvarujaṃ kuryāt, iti yathāsvaṃśabdasyārthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

samprāptimāha-tairiti| taiḥ-hetubhiḥ| sarvata āviśyasūkṣmeṣvavayaveṣu praviśya| tān-sandhīn| prapīḍayansaṅkocayan| srotasāṃ-prāṇādivāhināṃ trayodaśānāṃ, mukhānidvārāṇi, rudhvā'tivivṛtya | tathaiva-yenaiva prakāreṇātisaṃvṛtatvaṃ tenaivātivivṛtatvam| prakāraśchakaphapittābhyāṃ saha sañcāraḥ| tou hi kadācidvātaṃ rundhāte, kadācittena niḥsāryete| yathāsvaṃ-ūrdhvaṃ sapta pīnasādīn, adho dvou viḍrodhātisārou, tiryak trīn chardipārśvaśūlajvarān| yadyapi chardiḥ koṣṭhage, sandhige jvaraḥ, tathā'pi tiryaggativiśeṣatvādavirodhaḥ|10

Like what you read? Consider supporting this website: