Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

cireṇa yamalairvegairāhāre pravartate||23||
pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati||23||
kampayantī śirogrīvamādhmātasyātitṛṣyataḥ||24||

pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ||24||
yamalā veginī hidhmā pariṇāmavatī ca ||25||

Commentary: Hemādri’s Āyurvedarasāyana

yamalālakṣaṇamāha-cireṇeti| yamalairvegaiḥ-dvau vegau nirantarau kṛtva punaścireṇa dvau punaścireṇa dvāviti, pravartate| pacyamāne āhāre varddhate| yamalādīni trīṇi nāmāni|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

cireṇa kālena, āhāre pariṇāmonmukhe-pratyāsannapariṇāme, tathā pariṇāme cāhārasya, vṛddhiṃ gacchati, yamalaiśca vegaiḥ-na kevalaiḥ, pravartate yamalavegapravartanātyamalākhyā hidhmā| kiṃ kurvatī pravartate? śiraśca grīvāṃ ca kampayantī| kimbhūtasya narasya? ādhmātasya tathā'titṛṣyataḥ-tṛḍārtasya, tathā pralāpādimataḥ| saiva ca yamalā veginī, saiva pariṇāmavatī, ityevaṃ saṃjñātrayamasyā bodhyam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

stabdhaṃ bhrūyugmaṃ śaṅkhayugmaṃ ca yasya tasya tathāvidhasya puruṣasya mahāhidhmā pravartate| tathā, sāsre viplute-cale, cakṣuṣī yasya tasya, tathedamidaṃ kurvāṇā pravartate| tanuṃ-dehaṃ, stambhayantī-niścalaṃ kurvatī, tathā vācaṃ stambhayantī-mūkatvaṃ ca kurvāṇā, smṛtiṃ saṃjñā ca muṣṇatī-smṛtisaṃjñayorapaharaṇaṃ vidadhatī, tathā'nnasya-caturvidhasyāpi, mārgaṃ rundhatī, tathā marmaṇāṃ-hṛdayādīnāṃ, ghaṭṭanaṃ-cālanaṃ, kurvatī, tathā pṛṣṭhato namanaṃ tathā śoṣaṃ śarīrasya kurvatī, mahāhidhmā pravartata iti yojyam| tathā, mahat mūlaṃ-utpattau kāraṇaṃ, yasyāḥ mahāmūlā| tathā, mahāśabdā mahāvegā mahābalā ceyaṃ bhavati| etaiśca viśeṣaṇairasyāḥ śighraprāṇahāritvaṃ dyotyate|

Like what you read? Consider supporting this website: