Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam||27||
urasyantaḥkṣate vāyuḥ pittenānugato balī||28||
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam||28||

pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu||29||
ṣṭhīvetkaṇṭhena rujatā vibhinneneva corasā||29||
sūcībhiriva tīkṣṇābhistudyamānena śūlinā||30||

parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān||30||
pārāvata ivākūjan pārśvaśūlī tato'sya ca||31||
kramādvīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate||31||
kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ||32||

Commentary: Hemādri’s Āyurvedarasāyana

kṣatakāsalakṣaṇamāha-yuddhādyairiti| tena-kāsena, hetau tṛtīyā, kaṇṭhenoraseti karaṇe| bhedatodaśūlānyurasaḥ| tataḥ-sopadravātkāsāt| kṣīṇasya-vīryādihīnasya|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yuddhaṃ-bāhuyuddhaṃ, ādyaṃ yeṣāṃ-sāhasānāṃ kaṭhinadhanurākarṣaṇādīnāṃ, taiḥ sāhasairayathābalaṃ-ṣaktyatikrameṇa, sevitaiḥ-ācaritaiḥ, urasyantaḥ-madhye, kṣate sati vāyuḥ pittenānugataḥ kāsaṃ karoti| taistairiti sarvanāmnā duḥṣakaṃ hastyaṣvādisādhanaṃ tathoccabhāṣaṇaṃ gurubhārodyamanaṃ vegavannadīṣu pratisrotastaraṇādikamuraḥkṣatotpādanaṃ gṛhyate| pittānugatamātreṇa ca vāyoratikopaṃ pratipādayati| ata evāha-balīti| pittānugatatvenaiva sa raktadūṣaṇaṃ kāsaṃ kurvan vāyuḥ, tena-kāsena, kaphaṃ saṣoṇitaṃ-raktayutaṃ, tathā pītaṃ kuthitaṃ-pūtigandhiṃ, bahu ca ṣṭhīvet| tathā, kupitavāyuvaṣāt kaphaṃ bahu ṣyāvaṃ ṣuṣkaṃ grathitaṃpiṇḍitaṃ, caṣṭhīvet| tathā, kaṇṭhena rujatā-ṣūlavatā, tathorasā vibhinneneva-dvidheva vidīrṇena, tathā sūcībhiriva tīkṣṇābhistudyamānena ṣūlinā-rujāyuktena, ca vakṣasopalakṣitaḥ parvabhedādimān puruṣaḥ, tathā pārāvata ivākūjan-avyaktaṃ ṣabdaṃ kurvan| tathā'syakāsinaḥ, krameṇa vīryādi hīyate| kṣīṇasya cāsya sāsṛṅmūtratā syāt pṛṣṭhakaṭīgrahaṣceti| idānīṃ kṣayakāsalakṣaṇaṃ nirūpayati3.3.63 Aṣṭāṅgahṛdayasaṃhitā vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ||32||
kurvantiḥ yakṣmāyatanaiḥ kāsaṃ ṣṭhīvetkaphaṃ tataḥ||33||

pūtipūyopamaṃ pītaṃ visraṃ haritalohitam||33||
lucyeta iva pārśve ca hṛdayaṃ patatīva ca||34||

akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ||34||
snigdhaprasannavakkratvaṃ śrīmaddaśananetratā||35||
tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rājāyakṣmiṇo-rājayakṣmavato narasya, vāyuḥ pradhānobalī, yeṣāṃ te vāyupradhānāḥ| tathā, kupitāḥ-kruddhāḥ| ke te? dhātavo-vātādayaḥ, kāsaṃ kurvanti| kaiḥ kupitāḥ

? yakṣmāyanaiḥ-yakṣmanidānoktaiḥ sāhasādibhiḥ| tataḥanantaraṃ, pūtipūyopamaṃ pītaṃ visraṃ tathā haritalohitaṃ ṣṭhīvet| tathā, pārṣvelucyete iva-sthānātpracyāvyete iva| hṛdayaṃ ca patatīva-bhraṣyatīva| tathā, asya-kṣayajakāsinaḥ, akasmāt-nimittamantareṇāpi, uṣṇaṣītecśā bhavati| kadācicśītārto'pi noṣṇamabhilaṣati, kadācidatyuṣṇaklānto'pi na ṣītamabhilaṣati| tathā, bahvāṣitvādayaḥ syuḥ| tataḥanantaraṃ, sarvāṇi kṣayarūpāṇi-pīnasaṣvāsādīni, asyāvirbhavanti|

Commentary: Hemādri’s Āyurvedarasāyana

kṣayakāsalakṣaṇamāha-vāyupradhānā iti| yakṣmāyatanaiḥrājayakṣmanidānaiḥ kupitāḥ| luñcyete-niṣpīḍyāpanīyete|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: