Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam||27||
urasyantaḥkṣate vāyuḥ pittenānugato balī||28||
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam||28||

pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu||29||
ṣṭhīvetkaṇṭhena rujatā vibhinneneva corasā||29||
sūcībhiriva tīkṣṇābhistudyamānena śūlinā||30||

parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān||30||
pārāvata ivākūjan pārśvaśūlī tato'sya ca||31||
kramādvīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate||31||
kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ||32||

Commentary: Hemādri’s Āyurvedarasāyana

kṣatakāsalakṣaṇamāha-yuddhādyairiti| tena-kāsena, hetau tṛtīyā, kaṇṭhenoraseti karaṇe| bhedatodaśūlānyurasaḥ| tataḥ-sopadravātkāsāt| kṣīṇasya-vīryādihīnasya|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yuddhaṃ-bāhuyuddhaṃ, ādyaṃ yeṣāṃ-sāhasānāṃ kaṭhinadhanurākarṣaṇādīnāṃ, taiḥ sāhasairayathābalaṃ-ṣaktyatikrameṇa, sevitaiḥ-ācaritaiḥ, urasyantaḥ-madhye, kṣate sati vāyuḥ pittenānugataḥ kāsaṃ karoti| taistairiti sarvanāmnā duḥṣakaṃ hastyaṣvādisādhanaṃ tathoccabhāṣaṇaṃ gurubhārodyamanaṃ vegavannadīṣu pratisrotastaraṇādikamuraḥkṣatotpādanaṃ gṛhyate| pittānugatamātreṇa ca vāyoratikopaṃ pratipādayati| ata evāha-balīti| pittānugatatvenaiva sa raktadūṣaṇaṃ kāsaṃ kurvan vāyuḥ, tena-kāsena, kaphaṃ saṣoṇitaṃ-raktayutaṃ, tathā pītaṃ kuthitaṃ-pūtigandhiṃ, bahu ca ṣṭhīvet| tathā, kupitavāyuvaṣāt kaphaṃ bahu ṣyāvaṃ ṣuṣkaṃ grathitaṃpiṇḍitaṃ, caṣṭhīvet| tathā, kaṇṭhena rujatā-ṣūlavatā, tathorasā vibhinneneva-dvidheva vidīrṇena, tathā sūcībhiriva tīkṣṇābhistudyamānena ṣūlinā-rujāyuktena, ca vakṣasopalakṣitaḥ parvabhedādimān puruṣaḥ, tathā pārāvata ivākūjan-avyaktaṃ ṣabdaṃ kurvan| tathā'syakāsinaḥ, krameṇa vīryādi hīyate| kṣīṇasya cāsya sāsṛṅmūtratā syāt pṛṣṭhakaṭīgrahaṣceti| idānīṃ kṣayakāsalakṣaṇaṃ nirūpayati3.3.63 Aṣṭāṅgahṛdayasaṃhitā vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ||32||
kurvantiḥ yakṣmāyatanaiḥ kāsaṃ ṣṭhīvetkaphaṃ tataḥ||33||

pūtipūyopamaṃ pītaṃ visraṃ haritalohitam||33||
lucyeta iva pārśve ca hṛdayaṃ patatīva ca||34||

akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ||34||
snigdhaprasannavakkratvaṃ śrīmaddaśananetratā||35||
tato'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rājāyakṣmiṇo-rājayakṣmavato narasya, vāyuḥ pradhānobalī, yeṣāṃ te vāyupradhānāḥ| tathā, kupitāḥ-kruddhāḥ| ke te? dhātavo-vātādayaḥ, kāsaṃ kurvanti| kaiḥ kupitāḥ

? yakṣmāyanaiḥ-yakṣmanidānoktaiḥ sāhasādibhiḥ| tataḥanantaraṃ, pūtipūyopamaṃ pītaṃ visraṃ tathā haritalohitaṃ ṣṭhīvet| tathā, pārṣvelucyete iva-sthānātpracyāvyete iva| hṛdayaṃ ca patatīva-bhraṣyatīva| tathā, asya-kṣayajakāsinaḥ, akasmāt-nimittamantareṇāpi, uṣṇaṣītecśā bhavati| kadācicśītārto'pi noṣṇamabhilaṣati, kadācidatyuṣṇaklānto'pi na ṣītamabhilaṣati| tathā, bahvāṣitvādayaḥ syuḥ| tataḥanantaraṃ, sarvāṇi kṣayarūpāṇi-pīnasaṣvāsādīni, asyāvirbhavanti|

Commentary: Hemādri’s Āyurvedarasāyana

kṣayakāsalakṣaṇamāha-vāyupradhānā iti| yakṣmāyatanaiḥrājayakṣmanidānaiḥ kupitāḥ| luñcyete-niṣpīḍyāpanīyete|

Like what you read? Consider supporting this website: