Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatrādho vihato'nilaḥ||19||
ūrdhvaṃ pravṛttaḥ prāpyorastasmin kaṇṭhe ca saṃsajan||19||
śiraḥsrotāṃsi sampūrya tato'ṅgānyutkṣipanniva||20||

kṣipannivākṣiṇī pṛṣṭhamuraḥ pārśve ca pīḍayan||20||
pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu kāseṣu, anilo'dhaḥ-adhastāt, vihato-viśeṣeṇātyarthaṃ hataḥ, ūrdhvaṃ pravṛtto'nantaraṃ krameṇoro-hṛdayaṃ, prāpya tasmin-urasi, saṃsajan-abhiṣvajamānaḥ, tathā kaṇṭhe'pi saṃsajan, anantaraṃ śirasrotāṃsi sampūryamastakaśirā ādmāpya, tataḥ-anantaram, aṅgāni-sarvānavayavān,5 utkṣipanniva-ūrdhvaṃ prerayanniva, tathā'kṣiṇī kṣipannivabahiriva śarīrātprerayan, tathā pṛṣṭhamuraśca pārśve ca pīḍayan, saḥ-vāyuḥ, vakkreṇa pravartate| kimbhūtaḥ? bhinnakāṃsyopamadhvaniḥ, bhinnaṃ-bhagnaṃ, yat kāsyaṃ tattulyaśabdaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

samprāptimāha-tatrādha iti| saṅgrahe tu (ni. a. 3) - "kaṣāyavijjalāsātmyakaṭvamlamadhuroṣaṇaiḥ| rūkṣaśītagurusnigdhakledapiryuṣitāśanaiḥ|| dhāraṇodīraṇāyāsarātryahaḥsvapnajāgaraiḥ| anyaiśca tadvidhairdhātukṣayāvaraṇakāribhiḥ|| kruddhaḥ pratihato'pāne yadā'pānaḥ pravartate| ūrdhvaṃ rasasya sa sthāne tiṣṭhannurasi pīḍyate|| udānena sajaṃstatra kaṇṭhe cānuprapūrya ca| vāhinīrgalarmūrdhasthāstatoṅgānyutkṣipanniva|| kṣipannivākṣiṇī pṛṣṭamuraḥ pārśve ca pīḍayan| vivṛtatvānmukhenaiti bhinnakāṃsyopamadhvaniḥ|| yasmāttasmātsa varṇaujobalamāṃsakṣayāvahaḥ|' iti|

Like what you read? Consider supporting this website: