Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pittaṃ raktasya vikṛteḥ saṃsargāddūṣaṇādapi||3||
gandhavarṇānuvṛtteśca raktena vyapadiśyate||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittaṃ raktena vyapadiśyate| yasmāt pittaṃ raktasya vikṛtiḥ-vikāro, raktādutpannamityarthaḥ| tathā coktam (hṛ. śā. a. 3|63) - "kaphaḥ pittaṃ malāḥ sveṣu prasvedo nakharoma ca| sneho'kṣitvagviśāmojo dhātūnāṃ kramaśo malāḥ||" iti| tathā, saṃsargāt-anyonyamiśrībhāvāt| tathā, dūṣaṇādapi-yasmādraktaṃ pittenāśvecha dūṣyate, tathā raktadūṣaṇaiḥ pittamapi dūṣyate, tātsthyāt| tathā ca granthaḥ (hṛ. sū. a. 11|27) - "yadekasya tadanyasya varddhanakṣapaṇauṣadham|" iti| anye tu dhātavo na tathā dūṣyante yathā pittam| tathā coktam (hṛ. sū. a. 11|26)- "tatrāsthini sthito vāyuḥ pittaṃ tu svedaraktayoḥ|" iti| tathā, gandhavarṇānuvṛtteśca| gandhaśca varṇaśca gandhavarṇau, tayoranuvṛttiḥ-anukaraṇaṃ gandhavarṇānuvṛttiḥ| kasya gandhavarṇo? prakṛtatvādraktasya yādṛśau gandhavarṇau tādṛśāvapi pittasya| evaṃ ca raktena tat vyapadiśyate| tasmāt " adhogaṃ yāpayedraktaṃ" ityādinirdeśo yukta eva| nanu, raktasya śarīre svābhāvikaṃ pramāṇamuktamaṣṭāvevāñjalayaḥ| prakopamāpannaṃ tvāḍhakādisaṅkhyātamapi dṛśyate|

Commentary: Hemādri’s Āyurvedarasāyana

raktapittasya raktatve vācye hetumāha-pittaṃ raktasyeti| raktasya kāryaṃ dūṣaṇaṃ ca raktena saṃspṛṣṭaṃ sadṛśaṃ ceti catuṣṭayaṃ hetuḥ| "kaphaḥ pittaṃ *malāḥ kheśu" (hṛ.śā.a. 3163) iti raktamalatvātkāryatvam| yogarūḍhiriyam| yogasya pitte'pi tulyatvāt|

Like what you read? Consider supporting this website: