Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ||1||
kodravoddālakaiścānnaistadyuktairatisevitaiḥ||1||
kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrcchite||2||
te mithastulyarūpatvamāgamya vyāpnutastanum||2||

Commentary: Hemādri’s Āyurvedarasāyana

atha raktapittaprakaraṇam| tatra nidānamāha-bhṛśoṣṇetyādi| bhṛśoṣṇāda(dya)nyavidāhitvaṃ ca militaṃ kāraṇam| kodravāḥkoradūṣāḥ, uddālakāḥ-vanyāḥ, teṣāṃ tadyuktānāmvidāhiyuktānāṃ, kāraṇatvam| "kodravaṃ hantyasṛkpittaṃ karotyeva vidāhibhiḥ|" iti vacanāt| annairityadanena hetutvam, na bahirlepādinā| pūrvaṃ pittalaiḥ kupitaṃ paścādbhṛśoṣṇābhirveditam| dravagrahaṇaṃ pācakapittanivṛttyartham| samprāptimāha-te mitha iti| te-pittarakte| tulyarūpatvaṃ-raktavarṇatvaṃ tulyaguṇāt kadāciddharitādivarṇatvamapi| 10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bhṛśaśabdasyoṣṇādibhirvidāhyantaiḥ sambandhaḥ| ādiśabdenātra kṣārādayo gṛhyante| bhṛśoṣṇādibhirannaiḥ pittalairatisevitairdravaṃ-dravasvabhāvaṃ, yat pittaṃ tat kupitaṃ-duṣṭaṃ, tathā raktaṃ kupitaṃ, tairevātisevitaiḥ|

atisevanaṃ cobhayatā bhavati,-cirakālamabhyavahṛtaistathā'timātrābhyavahṛta na kevalametairyāvat kodravoddālakaiścānnaiḥ| tadityanena bhṛśoṣṇādīni parāmṛśyante| tairyuktaiḥ-miśritaiḥ kodravoddālakaiścānnairatisevitaiḥ kupitaṃ pittaṃ tathā raktaṃ ca bhavati| te-dve api raktapitte, mūrcchitemiśratāṃ gate, mithaḥ-parasparaṃ, tulyarūpatvaṃ-samavarṇatvaṃ, āgamya-prāpya, sarvāṃ tanuṃ-dehaṃ, vyāpnuto-vyaśrnuvāte| nanu, bhṛśoṣṇādīnāṃ pittalatvāvyabhicārāt kimarthaṃ pittalairityuktam? brūmaḥ| dāḍimāmalakasaindhaveṣvamlalavaṇādiṣu vyabhicārāt| tathāhi-dāḍimāmalakasaindhavānyamlalavaṇānyap pittaṃ na kurute| api ca na kevalaṃ bhṛśoṣṇādiyuktaiḥ kupitaṃ pittaṃ raktaṃ ca| yāvadanyairapi pittalairabhṛśoṣṇādisvabhāvairvrīhiprabhṛtibhiratisevitaiḥ kupitaṃ pittaṃ ceti pratipādanārthaṃ pittalairityuktam| nanu, evaṃ sati pittalairityeva nirdeśaḥ kartuṃ yukta ubhayānugrahārthaḥ| tathā ca bhṛśoṣṇādīni tathā'nyānyapyabhṛśoṣṇādīni vrīhiprabhṛtīnyevaṃ gṛhītāni bhavanti| astyevaitat| kintu pittalatvasāmānyādgṛhītānāmapi bhṛśoṣṇādīnāmupādānaṃ kṛtamatiśayadyotanārtham| yathā bhṛśoṣṇādīnyatiśayena pittaṃ raktaṃ ca kopayanti, na tathā'nyāni vrīhiprabhṛtīni| ata eva kodravoddālakau śītavīryāvapi bhṛśoṣṇādidravyayutau pittasya kartārau bhavataḥ| bhṛśoṣṇādīnāmatipittalatvāt| nanu, pittasya dravamiti viśeṣaṇamayuktam, vyabhicārābhāvāt| tathā ca tantrakṛjjagau (hṛ. sū. a. 1|11)- "pittaṃ sasnehastīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam|" iti| atrocyate| pittamadravamapyasti| kathaṃ jñāyate? granthakāravacanāt| tathā covāca tantrakṛt (hṛ. sū. a. 12|90)- "pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam| pañcabhūtātmakatve'pi yattaijasaguṇodayāt|| tyaktadravatvaṃ" ityādi| tasmāt yaddravarūpaṃ pittaṃ tadbhṛśoṣṇādibhiḥ kupitaṃ raktapitte kāraṇam, na punaryat tyaktadravatvaṃ-kaṭhinatāṃ prāptaṃ, iti pratipādayituṃ dravagrahaṇam| nanu, yadi tulyarūpatvaṃ pittarakte prāpte, tatkathamīdṛśo nirdeśa upapadyate? " adhogaṃ yāpayedraktaṃ" (hṛ. ci. a. 2|2) iti| evamādau hi raktasya pittasahitasyaiva nirdeśo yukto "raktapittamadhogaṃ yāpayet" iti|

Like what you read? Consider supporting this website: