Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam||79||
svedaḥ kṣavaḥ prakṛtiyogi mano'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni||79||

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ tṛtīye nidānasthāne jvaranidānaṃ nāma dvitīyo'dhyāyaḥ||2||5

Commentary: Hemādri’s Āyurvedarasāyana

jvaramuktalakṣaṇamāha-deha iti| karaṇāni-indriyāṇi| manaḥ prakṛtiyogi-prakṛtistham| iti hemādriṭīkāyāmāyurvedarasāyane| jvaranidānaṃ dvitīyaṃ samāse(sāmastye) na nirūpitam||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasya vigatajvarasya narasyaitāni lakṣaṇāni| yathā-deho laghurbhavati-na tu gātre gauravam| tathā, vyapagatāḥnaṣṭāḥ, klamamohatāpā yasyāsau vyapagataklamamohatāpastadā sa sampadyate| tathā, asya mukhe-vadane,

pākaḥ| karaṇānāṃ-cakṣurādīnāṃ, sauṣṭhavaṃ-pāṭavaṃ, jāyate| tathā, avyathatvādayo'sya bhavanti| prakṛtyā yogaḥ prakṛtiyogaḥ,-svabhāvena sambandhaḥ| prakṛtiyogo yasyāsti manasastat prakṛtiyogi| yādṛgyasya cittaṃ pūrvaṃ rajobahulaṃ tamobahulaṃ āsīt tādṛk tasya sampadyata ityarthaḥ| tathā, annalipsā-annābhilāṣaḥ| saṅgrahe ca nakṣatrasamāśrayaṇena ca sādhyāsādhyajvaralakṣaṇamuktam| yathā (ni. a. 1)- "ādhānajanmanidhanapratyarākhyavipatkare| nakṣatre vyādhirutpannaḥ kleśāya maraṇāya || jvarāstu jātaḥ ṣaḍrātrādaśvinīṣu nivartate| bharaṇīṣu tu pañcāhātsaptāhātkṛttikāsu ca|| trisaptarātrādathavā rohiṇyāmaṣṭarātrataḥ| ekādaśādvā divasānmṛge ṣaṇṇavarātrayaḥ|| pañcāhānmṛtyurārdrāyāṃ tripakṣe saṃśayo'thavā| punarvasau pravṛttastu jvaro'paiti trayodaśāt|| divasātsaptaviṃśādvā hyahātsaptāhato'thavā|| puṣye śleṣāsu maraṇaṃ cireṇā'pi maghāsu ca|| avaśyaṃ svāsthyamāpnoti dvādaśāhānmṛto na cet| phalgunyoḥ pūrvayormṛtyuranyayostu dine'ṣṭame|| navame'hnyekaviṃśe jvaraḥ saumyatvamṛcchati| hastena saptame śāntiścitrāyāmaṣṭame'thavā|| punaścitrāgame svātau daśāhādathavā tribhiḥ| pakṣairmṛtyuṃ viśākhāsu dvāviṃśe'hani nirdiśet|| navame'hni na cecchāntirmaitre mṛtyustataḥ param| jyeṣṭhāyāṃ pañcame mṛtyurūrdhvaṃ dvādaśātsukham|| svāsthyaṃ daśāhānmūlena trisaptāhe'thavā gate| pūrvāṣāḍhāsu navame tato'nyāsu tu māsataḥ|| aṣṭābhirathavā māsairnavabhirvā bhavecchivam| [jvarastu śraveṇe yāti śāntimekādaśāhataḥ|| ] ājyeṣṭhāhāddhaniṣṭhāsu daśāhādvāruṇeṣu tu| ṣaḍahe dvādaśāhe mṛtyurbhādrapadāsu ca|| uttarāsu dvisaptāhāt praśamo, revatīṣu ca| catūrātre'ṣṭarātre kṣemamityāha hāritaḥ||" iti| jvara ityupalakṣaṇam| prāyaḥ sarvo vyādhiranayā diśā'nusṛto bodhyaḥ kṣipraciramokṣāya jīvitāntāya | ādhānaṃjanmarkṣāddaśamaṃ nakṣatram| vipatkaraṃ-tṛtīyā tārā| pratyaraṃ-pañcamī| nidhānasaṃjñā-saptamī tārā smṛteti| atha, kiṃ nakṣatrasamāśrayeṇena jvarasya sādhyāsādhyavibhāgo'ṅgīkriyatāmuta yathānidānaṃ kupitadoṣalakṣaṇena? brūmaḥ| ubhayathā'pi| yato nakṣatraṃ trividhamapi prāktanasya karmaṇo daivākhyasya śubharūpasyāśubharūpasya śubhāśubharūpasya ca saumyakrūramadhyasvabhāvasūcakam| tatra saumyena nakṣatreṇa śubhaṃ, krūreṇāśubhaṃ, madhyasvabhāvena ca śubhāśubham| etaduktaṃ bhavati,-purātanakarmavaśānnakṣatreṇa jvara utpadyate, aihikakarmavaśānmithyāhārasevanākhyādyathānidānaṃ vātādikupitalakṣaṇena ca| tadanayorbalābalena jvarasya sādhyāsādhyavibhāgo vyavasthāpyaḥ| pratyapādi ca munibhiḥ| yathā (ca.vi.a.3)- "kadācitkarmaṇo balavattvaṃ kadācitpuruṣakārasya" ityubhayathā jvarasya sādhyāsādhyavibhāgo nyāyyaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne jvaranidānaṃ nāma dvitīyo'dhyāyaḥ samāptaḥ|| 2||

Like what you read? Consider supporting this website: