Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

balābalena doṣāṇāmannaceṣṭādijanmanā||74||
jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā||75||
doṣadūṣyartvahorātraprabhṛtīnāṃ balājjvaraḥ||75||
manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate||76||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

balaṃ cābalaṃ ca balābalaṃ,-sāmarthyāsāmarthyam, āsannavyādhikāraṇānāṃ doṣāṇāṃ-vātādīnāṃ, tadā tadā balābalena jvaraḥ syāt| kimbhūtena? annaceṣṭādijanmanā| adyata ityannaṃ,-raktaśālyādi| annagrahaṇamupalakṣaṇārtham, māṃsarasādyapi hi pānaṃ gṛhyate| ceṣṭyata iti ceṣṭā,-kāyavāṅmanovyāpāro, vihāra ityarthaḥ| annaṃ ca ceṣṭā cānnaceṣṭe, te ādi yeṣāṃ kāladūṣyādīnāṃ ta evam, tebhyo janma yasya balābalasya, tenānnaceṣṭādyutpannena satatakādirjvaro bhavet| manasastadvat| tadvadityanena doṣāṇāṃ balābalamatidiśyate| yathā doṣāṇāṃ śārīrāṇāṃ balābalena satatakādijvaraḥ syāt, tathā manaso'pi doṣāṇāṃ balābalena jvaraḥ syāt| caśabdāt karmaṇo'pi pūrvoktasya balābalena satatakādijvaraḥ syāditi| kasya sambandhinaḥ karmaṇaḥ? prakṛtatvānmanasa eva| tadevaṃ karmaṇo vyāpārasya cittasyārthasya balābalena tadvaśājjvaro'sau bhavet| anye tvācakṣate,-karmaṇaḥpurākṛtasya balābalena, purākṛtakarmavaśāditi| yattadonityābhisambandhādyadatrānuktamapi labhyate| tenāyaṃ sambandhaḥ,-yadā yadā'nnaceṣṭādijanma doṣāṇāṃ balābalaṃ syāt, tathā manaso doṣāṇāṃ balābalaṃ syāt, tathā karmaṇaḥ pūrvakṛtasya balābalaṃ syāt, tadā tadā satatakādirjvaraḥ syāditi| apica doṣāṇāṃ vātādīnāṃ balena, tathā dūṣyāṇāṃ rasādīnāṃ tathā ṛtūnāṃ śiśirādīnāṃ tathā'horātrasya tathā prakṛtīnāṃ balena, manaso balena, tathā viṣayāṇāṃ śabdasparśarūparasagandhānāṃ balena, jvarastaṃ taṃ-viśiṣṭaṃ, kālaṃ prapadyate| tena kadācit satatako'nyedyustṛtīyakaścaturthako bhavati| tathā kadācit caturthako bhūtvā tṛtīyako'nyedyuḥ satatako bhavet| saṅgrahe ca rasādidhātusthajvaralakṣaṇamuktam| yathā (ni. a. 2)- " utkleśo gauravaṃ dainyaṃ bhaṅgo'ṅgānāṃ vijṛmbhaṇam| arocako vamiḥ sādaḥ sarvasmin rasage jvare|| 1||

raktaniṣṭhīvanaṃ tṛṣṇā raktoṣṇapiṭikodgamaḥ| dāharāgabhramamadapralāpā raktasaṃsthite|| 2||

tṛḍ glāniḥ sṛṣṭavarcastvamantardāho bhramastamaḥ| daurgandhyaṃ gātravikṣepo māṃsasthe, medasi sthite||3||
svedo'titṛṣṇā vamanaṃ svagandhasyāsahiṣṇutā| pralāpo glānirarucirasthisthe tvasthibhedanam||4||
doṣapravṛttirūrdhvādhaḥ śvāsāṅgākṣepakūjanam| antardāho bahiḥ śaityaṃ śvāso hidhmā ca majjage|| 5||
tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā| śukrapravṛttirmṛtyuśca jāyate śukrasaṃśraye|| 6||

uttarottaraduḥsādhyāḥ pañcātrāntyau tu varjayet| pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca|| 7||

mandajvarapralepastu saśītaḥ syātpralepakaḥ|

nityaṃ mandajvaro rūkṣaḥ śūnaḥ kṛcchreṇa sidhyati|| 8||

stabdhāṅgaḥ śleṣmabhūyiṣṭho bhavedvātabalāsakaḥ| haridrābhekavarṇābhastadvarṇaṃ yaḥ pramehati|| 9||
sa vai hāridrako nāma jvarabhedo'ntakaḥ smṛtaḥ| kaphavātau samau yasya hīnapittasya dehinaḥ|| 10||

tīkṣṇo yadi mando jāyate rātriko jvaraḥ| divākarāpītabale vyāyāmācca viśoṣite||11||
śarīre niyataṃ vātājjvaraḥ syātpūrvarātrikaḥ| āmāśaye yadā duṣṭe śleṣmapitte vyavasthite|| 12||

tadā'rddhaṃ śītalaṃ dehe tvarddhaṃ coṣṇaṃ prajāyate| kāye pittaṃ yadā duṣṭaṃ śleṣmā cānte vyavasthitaḥ|| 13||

uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ|" iti| khāraṇādinā tu śukrastha eva doṣe varjyatā pratyapādi| tathā ca tadgranthaḥ-"śukrasthe śukraviṇmokṣaḥ śvasan prāṇān vimokṣyati|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

anuktajvarabhedasaṅgahamāha-balābaleneti| ādiśabdāddeśakālau| karmaṇaḥ-pāpasya| tadā tadā-tadvat| yadā yadā-yadvaddoṣavat, manaḥ karmaṇāṃ balamabalaṃ | kāraṇavyau (?) ca ānantyāt kāryavaicitryānantyamitya rthaḥ| tacca darśitayā diśā buddhimadbhirgamyam| saṅgrhe tu (ni. a. 2) - "utkleśo gauravaṃ dainyaṃ bhaṅgo'ṅgānāṃ vijṛmbhaṇam| arocako vamiḥsādaḥ sarvasmin rasage jvare|| raktaniṣṭhīvanaṃ tṛṣṇā raktoṣṇapiṭikodgamaḥ| dāharāgabhramamadapralāpā raktasaṃśrite|| tṛṭ glāniḥ sṛṣṭavarcastvamantardāho bhramastamaḥ| daurgandhyaṃ gātravikṣepo māṃsasthe, medasi sthite|| svedo'titṛṣṇā vamanaṃ svagandhasyāsahiṣṇutā| pralāpo glānirarucirasthisthe tvasthibhedanam|| doṣapravṛttirūrdhvādhaḥ śvāso vikṣepakūjanam| antardāho bahiḥ śaityaṃ śvāso hidhmā ca majjage|| tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā| śukrapravṛttirmṛtyuśca jāyate śukrasaṃśraye|| uttarottaraduḥsādhyāḥ pañcānyau tu vivarjayet||" iti| ete rasagādibhedāḥ sarveṣāṃ jvarāṇām, sarvasminniti vacanāt| santatādīnāṃ rasagādiniyamastvārambhābhiprāyaḥ| rugviniścaye tu (mā.ni.jva. ślo. 40)- " nityaṃ mandajvaro rūkṣaḥ śūnaḥkaṣṭena sidhyati| stabdhāṅgaḥ śleṣmabhūyiṣṭo bhavedvātabalāsakaḥ|| pralimpanniva gātrāṇi gharmeṇa gauraveṇa ca| mandajvaravilepī ca saśītaḥ syātpralepakaḥ|| vidagdhe'nnarase dehe śleṣmapitte vyavasthite| tenārdhaṃ śītalaṃ dehamardhamuṣṇaṃ ca jāyate|| kāye duṣṭaṃ yadā pittaṃ śleṣmā cānte vyavasthitaḥ| tenoṣṇatvaṃ śarīrasya śītatvaṃ hastapādayoḥ|| kāye śleṣmā yadā duṣṭaḥ pittaṃ cānte vyavasthitam| śītatvaṃ tena gātrasya uṣṇatvaṃ hastapādayoḥ|| āmāśayasthaṃ pittaṃ ca madhyaṃ vā'tha pravartate| tvaksthau pittasamīrau dvau bāhyasaṃsthānamāśritau|| tenāntardāhasamprātpirbāhye bhavati śītatā| tvaksthau śleṣmānilau śītamādau janayato jvare|| tayoḥ prasantayoḥ pittamante dāhaṃ karoti ca| karotyādau tathā pittaṃ tvajsyaṃ dāhamatīva ca|| tasmin praśāntetvitarau kurutaḥ śītamantataḥ|" iti| (madhukoṣe jva. ślo. 47)-kaphavātau samau yasya hīnapittasya dehinaḥ| prāyo rātrau jvarastasya divā hīnakaphasya ca||" iti| §9701

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jvaramokṣalakṣaṇamāha-dhātūniti| prakṣobhayancālayan| ceṣṭate-savyāpasavyena| uṣṇaiḥ śītaiśca-kāniciduṣṇāni kānicicchītāni| sadoṣaṃ saśabdaṃ ca| doṣaḥ-āmaḥ pittaṃ śleṣmā vegavat-vegairyuktaṃ, punarityarthaḥ|

Like what you read? Consider supporting this website: