Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

asthimajjobhayagate caturthakaviparyayaḥ||73||
tridhā, hyahaṃ jvarayati dinamekaṃ tu muñcati||74||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asthi ca majjā cāsthimajjānau, asthimajjorubhayaṃ-dvayaṃ, tatra gato yo malo vātādyanyatamastasmin, caturthakaviparyayaḥtadviparītalakṣaṇo viṣamajvaro, bhavati| sa ca tridhātriprakāraḥ, sannipātodbhavatve'pi kadācidvātenādhikenā'thavā pittena śleṣmaṇā | tameva ca lakṣayitumāhahyahamiti| dvidhātusthitadoṣotpannatvāt dve dine jvarayitvā dinamekaṃ vimucya punarhyahaṃ jvarayati sa caturthakaviparyayaḥ| anenaiva lakṣaṇena caturthakasyāpi lakṣaṇamuktaṃ bhavati| sa ekamaho jvarayitvā hyahaṃ vimucya punarjvarayati| dve ahnī samāhṛte dvyahaḥ| 10 "rājāhaḥsakhibhyaṣṭac"iti ṭac| "ahnaṣṭakhoreva" iti ṭilopaḥ| §9680

Commentary: Aruṇadatta’s Sarvāṅgasundarā

caturthakaviparyayalakṣaṇamāha-asthimajjobhayagate iti| ubhayagrahaṇamanyataravyāvṛtyārtham| viparyayalakṣaṇena caturthakalakṣaṇamapyuktam,-ekaṃ dinaṃ jvarayati vdyahaṃ muñcatīti| tryahāditi caturthakatvanirvāhārtham| caturthe'hni bhavaścaturthakaḥ| ayaṃ ca tryaheṇa svarūpaṃ niṣpādya punarārabhate| evaṃ janmadināccaturthe'hni punarjanma bhavati| asya caurthake'ntarbhāvāt na pañcatvahāniḥ| viparyaye medaso'kathanāt caturthake kathanaṃ pūrvapakṣamātram| tṛtīyakena hi tadavaruddham| caturthakaśca tṛtīyakādgambhīradhātucārī| uktaṃ ca saṅgrahe (ni.a.2)- "gambhīradhātucāritvātsannipātena sambhāvāt| tulyocchrāyācca doṣāṇāṃduścikitsyaścaturthakaḥ||"iti| tulyocchrāyatve'pi kaphānilābhyāṃ dvaividhyaṃ kāryakramābhiprayam| ata eva tatrapūrvamityuktam|

Like what you read? Consider supporting this website: