Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī||65||
nivartate punaścaiṣa pratyanīkabalābalaḥ||66||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

teṣāṃ-kṛśādīnāṃ, doṣo-vātādyanyatamaḥ, sve kāle-yo yasyātmīyaḥ kālo vṛddhiheturvayohorātribhuktalakṣaṇastasmin sve kāle, doṣaḥ pravartate,-svīyaṃ karma darśayatītyarthaḥ| kiṃ kurvan? jvarayan-santāpamutpādayan|

kīdṛśo doṣaḥ? balī-balavān san pravartate| punaścaiṣaḥviṣamajvarārambhī doṣaḥ satatakāderutpādako, nivartatesvavyāpārādviramati| kimbhūtaḥ? pratyanīkasya balaṃ pratyanīkabalaṃ, tenābalaḥ| etaduktaṃ bhavati,yadyasau doṣo dūṣyādīnāṃ sapakṣāṇāmanyatamasmādbalaṃ labhate tadā'sau svavyāpāre pravartate| yadā tu tasya vipakṣā bhavanti tadāteṣāṃ vipakṣāṇāmanyatamasya balenāsya doṣasya balaṃ hīyate| tadānīṃ ca pratyanīkabalābalatvādasau doṣo nivartate, vaṭādibījavat| yathā,-vaṭādibījaṃ jalādisāmagrīto balamāsādya viśiṣṭe kāle rohati-aṅkurādikamudbhāvayati tato jalādivirahādbhūmāvevāvatiṣṭhate, na tu svakāryamudbhāvayati, tathaivaiṣo'pi viṣamajvarasya kartā doṣaḥ svapakṣato dūṣyāderbalaṃ labdhvā svavyāpāraṃ kurute| yadā tu vipakṣabalenāsau pratihataśaktistadā svavyāpāraṃ na kurute, deha eva nilīya tiṣṭhati|

Commentary: Hemādri’s Āyurvedarasāyana

yathoktamarthaṃ vivṛṇoti-doṣa iti| teṣāṃ-viṣamāṇāṃ, pratyanīkasya-pratipakṣasya, balena abalaḥ-apagatabalaḥ|

Like what you read? Consider supporting this website: