Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ||58||
tāpayantastanuṃ sarvāṃ tulyadūṣyādivarddhitāḥ||58||
balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ||59||

santataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham||59||
santatajvaralakṣaṇamāha-dhātumūtraśakṛdvāhistrotasāmiti|

dūṣyādayo-dūṣyadeśakālaprakṛtyādayaḥ| " jvare tulyartudośatvaṃ pramehe tulyadūṣyatā| raktagulme purāṇatvaṃ sukhasādhyatvahetavaḥ||"(saṃ. sū. a.7) iti tat ṛtuviṣayam, na pūrvāhṇādiviṣayam| guravo-nibiḍāvayavāḥ| stabdhāḥ-sthirāḥ| rasāśritāḥ-rasastrotaso vyāpinaḥ| santataṃ nāma jvaram| santataṃ-avicchedena, kuryārityāvṛtyā vyākhyeyam| niṣpratidvandvāḥ-pratipakṣairdeśakālādibhiranabhibhūtāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

malā jvaraṃ kuryuḥ-utpādayeyuḥ| kīdṛśāḥ? dhātvādisrotasāṃ vyāpinaḥ| dhātavaśca mūtraṃ ca śakṛcca tāni vahanti nityaṃ yāni srotāṃsi teṣāṃ| malā ityanenaitaddyotayati| yadaiva vātādayo malinīkaraṇasvabhāvāḥ syustadā santataṃ jvaraṃ kuryuḥ, na tu doṣarūpā dhāturūpā | tathā, sarvāṃ-aśeṣāṃ, tanuṃ tāpayantaḥ-santāpādinā pīḍayantaḥ, na punaḥ santāpamātramutpādayantaḥ| tathā, tulyaiḥ-samānaiḥ, dūṣyādibhirvarddhitāḥ-vṛddhiṃ nītāḥ| ādiśabdena deśartuprakṛtayo gṛhyante| dūṣyāḥrasādidhātavaḥ| te ca trayāṇāmapi doṣāṇāṃ yathāyathaṃ tulyatvādvarddhanahetavaḥ| deśartuprakṛtayastu tulyakālaṃ malaiḥ sarvairatulyā api bhavanti| prāyeṇaikaikasya malasya caikaiko deśo ṛturvā prakṛtirvā tulyā bhavati| ataḥ "tulyadūṣyādivarddhitāḥ" ityuktam| tathā ca, dhanvadeśo vātasyaiva vṛddhihetuḥ, tulyatvāt; kaphasya tvatulyatvātkṣapaṇahetuḥ| ānupastulyatvāt kaphasya vṛddhihetuḥ, vātasya tvasamānatvātkṣapaṇahetuḥ| ṛtāvapyevaṃ cintyam| prakṛtistrayāṇāṃ doṣāṇāṃ tulyakālaṃ vṛddhiheturna sambhavati, viṣamadoṣajanitatvāt| ye tvevamavocan,-samākhyā prakṛtistulyatvādeṣāṃ malānāmatra jvare varddhanaheturiti| te'pi maivaṃ vocante(vacantvi)ti vacanīyāḥ| yato rogajananonmukhānāṃ doṣāṇāṃ nāsau vṛddhihetuḥ, ārogyalakṣaṇatvāt| kimbhūtā doṣāḥ? balinaḥ, pratipakṣairakhaṇḍitaśaktitvāt| tathā guravaḥ, sāmatvāt| stabdhāḥ-niścalāḥ, ūrdhvamadhaścāniḥsaraṇāt| viśeṣeṇa rasāśritāḥ| viśeṣagrahaṇaṃ malānāṃ sarvadhātvāśritatvaṃ dyotayati| sakaladhātusamāśritā api bhavanti| atiśayena rasākhyaṃ dhātumāśrityaite santataṃ kuryuḥ| tathā, niṣpratidvandvāḥpratyanīkarahitāḥ| kīdṛśaṃ jvaram? suṣṭhu duḥkhenakṛcchreṇa, soḍhuṃ śakyata iti suduḥsaham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jvarasyoṣmā-analadharmaḥ sakalavastukṣapaṇasvabhāvaḥ, sa kadācittathābhūtādadṛṣṭavaśādasmin jvare dhātumalayorekalolībhūtay vātaviḍādikaṃ, kṣapayet| tathābhūtādadṛṣṭasāmarthyāddhātūnvārasādīn, kṣapayet| śīghraṃ-āśveva, na tu cireṇa kālena atra ca malakṣapaṇodyato'yaṃ jvaroṣmā na dhātukṣapaṇodyata iti nirāmalakṣaṇena vijñāyate| tatra caitannirāmalakṣaṇam'asaṃrodhasnotastvaṃ saprāṇatvamaṅgalāghavaṃ vātānulomanatvaṃ vāgdehamanaśceṣṭāsvanālasyamagnidīptatvaṃ viśadāsyatvaṃ mūtrapurīṣādimalapravartanatvaṃ kṣudupagamo nirglānitā' ityevaṃ kiñcidutpadyamānamupalabhya niścīyate jvaroṣmaṇo malakṣapaṇodyatatvam| etallakṣaṇaviparyayeṇa doṣopakramaṇīyoktena (hṛ. sū. a. 13|23) - "srotorodha" ityādinā sāmalakṣaṇamavagamya niścīyate, yathā'yaṃ jvaroṣmā dhātukṣapaṇodyata iti| sa ityanuvartate| tataḥtasmānmaladhātukṣapaṇāt kāraṇāt, rasādīnāṃ-dhātumūtraśakṛddoṣāṇāṃ dvādaśānāmpyekalolībhūtānāṃ, sarvākāraṃ-niḥśeṣaṃ kṛtvā, śuddhyā-jvaroṣmaṇā niṣpāditayā nirmalatayā, vātapittakaphairbhūyiṣṭhairekaikaśa utpannaḥ sa santato jvaraḥ prāyo mokṣāya-jvaramuktaye, maryādāṃ-avadhiṃ, 20

sapta daśa dvādaśa vāsarānanuyāti-anuvartate| vāsarāniti "atyantasaṃyoge" dvitīyā| sarva ākāro yasmin śodhane tatsarvākāraṃ-niḥśeṣarūpam| "kriyāviśeṣaṇānāṃ napuṃsakatvaṃ dvitīyā ca" iti dvitīyā| kramātyathākramam, tena vātabhūyiṣṭhaḥ santato jvaraḥ sapta vāsarān, pittabhūyiṣṭho daśavāsarān, kaphabhūyiṣṭho dvādaśavāsarān, ityavatiṣṭhate| tathā, rasādīnāṃekalolībhūtānāṃ kevalaṃ jvaroṣmakṣapaṇamātramanubhavatāṃ, aśudhdyā-samalatayā, eṣāmeṣa jvaroṣmā vātapittakaphairekaikaśa utpannaḥ prāyo vadhāya maryādāṃ sapta daśa dvādaśa vāsarānanuyāti| prāyo-bāhulyena, eṣā maryādā| kadācicca vātajvarādiruktebhyaḥ saptādi vāsarebhyo'dhikāni dinānyanuvṛttya mokṣāya vadhāya bhavati, kadācit nyūnānyapīti| tantrāntare coktam-"pittakaphānilavṛdhdyā daśadivasadvādaśāhasaptāhāt| hanti vimuñcati vā''aśu jvaroṣmaṇā dhātumalapākāt||" iti| ityagniveśasya mataṃ-jñānam| hārītasya punarevaṃ smṛtiḥ-smaraṇam, nityatvādāyurvedasya| dviguṇā saptamī-caturdaśadināni yāvadvātajvaraḥ santataḥ, pittajvaro dviguṇā navamī-aṣṭādaśadināni, kaphajvaro dviguṇaikādaśī-dvāviṃśatirdivasāḥ| "eṣā tridoṣamaryādā mokṣāya ca vadhāya ca|" iti "sarvākāraṃ rasādīnāṃ śuddhyā'śuddhyā'pi kramāt|" ityatrāpyanuvartanīyam| trayaśca te doṣāśca tridoṣāḥ, teṣāṃ maryādā-avadhiḥ, tridoṣamaryādā| dvayamapi caitat tantrakṛdvacaḥ pramāṇam, tathādṛṣṭatvāt| idānīṃ yathāparibhāṣitāt dvividhādapi maryādāprakārādadhikataraṃ kālaṃ yathā'sya jvarasyānuvṛttirbhavati tathā darśayitumāha-śudhdyaśuddhāviti| śuddhisahitā aśuddhiḥ śuddhyaśuddhiḥ| śākapārthivāditvātsamāsaḥ| tasyāṃ satyāṃ jvaraḥ santatākhyo dīrghamapi kālamanuvartate-anubadhnāti| kadācidrasākhyo dhāturmalarahito jvaroṣmaṇā kṣapitamalo bhavati, kadācidraktādyanyatamaḥ, kadācidraktādayaḥ sarve na rasaḥ, kadācidraktādayaḥ sarve kiñcinmalarahitā na rasastathābhūtaḥ, kadācitkiñcinmalarahito raktādyanyatamḥ, evaṃprakārā śuddhisahitā aśuddhirucyate| tasyāṃ satyāṃ santatākhyo jvaro dīrghakālamanuvartate|

Like what you read? Consider supporting this website: