Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

anyacca sannipātottho yatra pittaṃ pṛthak sthitam||35||
tvaci koṣṭhe'thavā dāhaṃ vidadhāti puro'nu ||35||
tadvadvātakaphau ṣītaṃ, dāhādirdustarastayoḥ||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anyaṣabdārtho'nyadityayaṃ nipātaḥ| aparo'yaṃ sannipātottho jvaraḥ| yatra sannipāte pittaṃ vātakaphābhyāṃ pṛthak-bhinnaṃ, sthitaṃ sat tvacyathavā kadācit koṣṭhe dāhaṃ karoti| katham? puro'nu ,-pūrvaṃ paṣcādvā| athaveti sthānaviṣeṣābhidhāyipadasamīpe ṣrūyamāṇaṃ sthānaviṣeṣe vikalpaṃ karoti| puro'nuvetyatra kālaviṣeṣābhidhāyipadasamīpe ṣrūyamāṇaṃ kālaṃ vikalpayati| tatra cāyaṃ viṣeṣaḥ-tvaci sthitaṃ bahiradhikaṃ dāhaṃ karoti, antaralpam| koṣṭhe tu sthitamantaradhikam, bahiḥ svalpamiti| tadityanena pittaṃ parāmṛṣyate| [tadvat- ] pittena tulyam| yathā,-pittaṃ pṛthak sthitaṃ tvaci koṣṭhe'thavā dāhaṃ karoti puro'nu , tathaiva vātakaphau tvaci koṣṭhe'thavā puro'nu ṣītaṃ vidadhataḥ, iti dvividho'yaṃ sannipātaḥ| tayoḥ-ṣītādidāhādyoḥ sannipātayormadhye, yo dāhādiḥ sannipātaḥ sa dustaraḥkṛcśrasādhya ityarthaḥ| kecittu ṣītādiḥ ṣītārto dāhādirdāhārta iti dvidhā (caturdhā) sannipātaṃ samagiran|

Commentary: Hemādri’s Āyurvedarasāyana

amiṣrībhūtadoṣajasannipātajvaramāha-anyacceti| sa caturdhā,tvaggatapittakoṣṭhagatavātakaphajaḥ, tvaggatavātakaphakoṣṭhagatapittajaṣceti dvau, pittakāryapūrvako vātakaphakāryapūrvakaṣceti| tau pṛthakdvidheti| tayormadhye dāhādiḥ pittākāryapūrvakodustaraḥ| tatrāpi koṣṭhagatapittakāryapūrvaka iti jñeyam|

Like what you read? Consider supporting this website: