Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣe vibaddhe naṣṭe'gnau sarvasampūrṇalakṣaṇaḥ||34||

asādhyaḥ—————————————————————

||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[ nanu, ] doṣe vibaddha ityekavacanamayuktam| doṣāṇāṃ hyatra ca bahutvādbahuvacanaṃ nyāyyaṃ syāt| atrocyate| jātyabhiprāyādadoṣaḥ| jātyākhyāyāmekasya bahutvasiddherdoṣa ityukte bahutvaṃ gamyate| yathāniṣpanno yava iti| tasmāddoṣe vibaddha iti yuktam| naṣṭe'gnāvityasat| sarvajvareṣveva hyagnināṣasya prāgabhidhānāt| tasmādayuktametaducyate| na| viṣeṣābhiprāyāt| kāmaṃ sarvajvareṣvagnināṣa uktaḥ| asmiṃstu sānnipātike viṣeṣeṇāgnināṣa ityabhiprāyaḥ| doṣevātapittakaphamūtrapurīṣādike, vibaddhe-apravṛttiṣīle, agnau naṣṭe sati, sarvasampūrṇalakṣaṇaḥ sannipāto'sādhyaḥsādhayitumaṣakyaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

asādhyasannipātajvaralakṣaṇamāha-doṣe vibaddhe iti| vibaddhepacyāmānādyavasthāmagacśati| naṣṭe-uṣṇodakamapyapacati|

Commentary: Hemādri’s Āyurvedarasāyana

kṛcchrasādhyasannipātajvaralakṣaṇamaha-anyathā kṛcchra iti| anyathā-sādhyalakṣaṇaviparyaye| vāśabdāt kaścidvaikalyamadatvā'pi nivartate| ata eva yasya rogasya yāvanti lakṣaṇānyucyante tāvadbhiḥ samuditairniścīyata iti na jñātavyam| kintu yāvadbhirasādhāraṇyaṃ tāvadbhireveti| lakṣaṇāntaroktistu sukhāsādhyādibhedajñānārtham | §9507

Like what you read? Consider supporting this website: