Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sannipātamabhinyāsaṃ taṃ brūyācca hṛtaujasam||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taṃ sannipātamabhinyāsaṃ hṛtaujasaṃ ca brūyāt| tatra "ojastu tejo dhātūnāṃ" (hṛ. sū. a. 11|37) ityādyojolakṣaṇam| hṛtamojo yena sa hṛtaujāḥ, taṃ hṛtaujasam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sannipātajvarasya nāmānyāha-sannipātambhinyāsamiti| tāni ca trīṇi| vātādhikaḥ sannipātaḥ, kaphādhiko'bhinyāsaḥ, pittādhiko hataujāḥ, iti kecit| tavdyudāsārthamidamuktam| vaṅgasene (jvarādhikāre ślo 484-504)- " nidropetamabhinyāsaṃ kṣipraṃ vidyāddhataujasam| ācitāmāśayakaphe sannipātajvare ddaḍhe|| śānte'pyavaśyaṃ tasyāśu tandrā samupajāyate| atidravarasakṣīradivāsvapnanpaniṣevaṇāt|| durbalasyālpavātasya jantoḥ śleṣmā prakupyati| vāyumārgaṃ samāvṛtya dhamanīranusṛtya saḥ|| tandrāṃ sughorāṃ janayettasyā vakṣyāmi lakṣaṇam| unmīlitavinirbhugne parivartitatārake|| bhavatastasya nayane lulite calapakṣmaṇī| vivṛttānanadantaauṣṭhaṃ muhuruttānaśāyinaḥ|| picśilocśinnatantuṣca kaṇṭhācśleṣmā'sya gacśati| kaṇṭhamārgoparodhaṣca vaikṛtaṃ copajāyate|| so'rvāk trirātrātsādhyaḥsyādasādhyastu tataḥ param| trayaḥ prakupitā doṣā uraḥstrotonugā bhṛśam|| āmā vibaddhā grathitā buddhīndriyamanogatāḥ| janayanti mahāghoramabhinyāsaṃ mahāddaḍham|| pradhvastagātraḥ śvasiti na ceṣṭāṃ kāñcidīhate| na ca ddaṣṭirbhavetasya samarthā rūpadarśane|| na ca gandharasasparśaśabdāṃṣcāpyavabudhyate| śiro lolayate'bhīkṣṇamāhāraṃ nābhinandati|| kūjate tudyate caiva pratipatiṣca hīyate| kalaṃ prabhāṣate'trāpi kiñcitsandigdhavāk cirāt|| na prabhāṣate kiñcidabhinyāsaḥ sa ucyate| pratyākhyeyaḥ sa bhūyiṣṭhaṃ kaṣcidevātra sidhyati||" iti| prajñā-buddhiḥ|

Like what you read? Consider supporting this website: