Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sarvajo lakṣaṇaiḥ sarvairdāho'tra ca muhurmuhuḥ||27||
tadvacśītaṃ mahānidrā divā jāgaraṇaṃ niṣi||27||
sadā naiva nidrā mahāsvedo'ti naiva ||28||

gītanartanahāsyādivikṛtehāpravartanam||28||
sāṣruṇī kaluṣe rakte bhugne lulitapakṣmaṇī||29||
akṣiṇī piṇḍikāpārṣvamūrddhaparvāsthirugbhramaḥ||29||

sasvanau sarujau karṇau kaṇṭhaḥ ṣūkairivācitaḥ||30||
paridagdhā kharā jihvā guruḥ srastāṅgasandhitā||30||
raktapittakaphaṣṭhīvo lolanaṃ ṣiraso'tiruk||31||

koṭhānāṃ ṣyāvaraktānāṃ maṇḍalānāṃ ca darṣanam||31||
hṛdvyathā malasaṃsaṅgaḥ pravṛttirvā'lpaṣo'ti ||32||

snigdhāsyatā balabhraṃṣaḥ svarasādaḥ pralāpitā||32||
doṣapākaṣcirāttandrā pratataṃ kaṇṭhakūjanam||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvebhyo jāto vātapittakaphasamutthaḥ-sarvajaḥ, sarvairlakṣaṇairyuto bhavati| yathā,-atra ca-sannipātajvare, dāho muhurmuhuḥ, tadvat-dāhavat punaḥ punaḥ, ṣītaṃ bhavati| ahani mahatī nidrā| rātrau tu jāgaraṇam| sadā -divase niṣi ca, naiva veti dvayorapi naktaṃdivasayornidrā na bhavati| tathā, bahusvedo'tiṣayena naiva svedaḥ| tathā,gītādikāyā vikṛtāyā īhāyāḥ-ceṣṭāyāḥ, pravartanam| tathā, nayane sāsre bhavataḥ| tathā, kaluṣe rakte tathā kuṭile| tathā, lulite pakṣmaṇī yayosta evam| tathā, piṇḍikādiruk| bhramo-mohaḥ| karṇau saṣabdau sarujausapīḍau, ca| kaṇṭhaḥ ṣūkaiḥ-kiṃṣārubhiriva, vyāptaḥ| jihvā paridagdhā, tathā kharā-amṛduḥ, tathā guruḥ| tathā, srastāṅgasandhitvam| raktādiṣṭhīvanam| mūrdhno lolanaṃ-calanam| tathā, atiruk| koṭhānāṃ ṣyāvaraktānāṃ maṇḍalānāṃ ca darṣanam| naiva vetyatrāpi yojyam| tathā, hṛdi pīḍā| malānāṃ-mūtrapurīṣādīnāṃ, [ saṃsaṅgaḥ- ] apravṛttiḥ| alpaṣo pravṛttiratiṣayenāthavā| tathā, snigdhāsyatādi bhavati|

Commentary: Hemādri’s Āyurvedarasāyana

sannipātajvaralakṣaṇamāha-sarvajo lakṣaṇaiḥ sarvairiti| sarvaiḥ-vātapittakafajvaroktaiḥ| talliṅgasaṃsargaviśeṣaṇaṃ pṛtagāha-dāho'tra ceti| atimahān svedaḥ, naiva svedaḥ| bhugne-kuṭile| piṇḍikādipañcakeruk| sandhīnāmaṅgatve'pi pṛthaggrahaṇamatiśayārtham| śiraso lolanaṃ-savyāpasavyagamanam| maṇḍalānāṃ-kaphakuṣṭhānāṃ darśanam| hṛdaye vyathā| malānāmalpapravṛttiḥ, atipravṛttirvā|

Like what you read? Consider supporting this website: