Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nidānoktānupaṣayo viparītopaṣāyitā————-||23||

Commentary: Hemādri’s Āyurvedarasāyana

uktānāṃ jvarāṇāṃ upaśamamāha-nidānoktānupaśaya iti| nidānoktani-doṣakopanāni| viparītāni doṣaśamanāni| upaśāyitāupaśayaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nidānāni ca tānyuktāni ca,-tiktoṣaṇādīni vātādijvarakāraṇāni, tairanupaṣayo yasmin jvare sa evam| rogavṛddhyā hi rogiṇo duḥkhāvahatvam| nanu, nidānānupaṣaya ityetāvadastu| kimuktagrahaṇena? ucyate| uktagrahaṇaṃ svanidānagrahaṇārtham| uktagrahaṇamantareṇa yānikānicinnidānāni raktapittaṣvāsādīnāṃ, teṣāmanupaṣaya ityevaṃ prāpnuyāt| uktaṣabdoccāraṇasāmarthyāttu yānyeva vātajvara uktāni tānyeva tatra jvare gṛhyante, netarāṇi| evaṃ pittakaphādijvarādiṣu| tasmāduktagrahaṇaṃ kartavyam| viparītopaṣāyiteti| upaṣete'vaṣyamityupaṣāyi, viparītairupaṣāyi-viparītopaṣāyi, tasya bhāvo viparītopaṣāyitā,-sukhānubandhi ārogyalakṣaṇā| kasmādviparītaiḥ? prakṛtatvānnidānasyaiva| evaṃ jvaranidānapratipakṣabhūtaiḥ sarveṣāṃ jvarāṇāmupaṣayaḥ sukhānubandho viparītopaṣāyiteti bodhyam| nanu, "nidānoktānupaṣayaḥ" itīdamevāstu, kiṃ "viparītopaṣāyitā" ityanena? yasya hi nidānoktānupaṣayaḥ, tasyāvaṣyaṃ viparītopaṣāyitayā bhāvyam| naivam| anaikāntikatvāt| tathā hi,-atīsārādiṣu nidānoktānupaṣaya upalabhyate| na ca sāmāvasthāyāṃ viparītaṃ saṅgrāhyupaṣete| api ca madyotthānāṃ vikārāṇāṃ madyameva prasādhakamityuktam| na caivaṃ "viparītopaṣāyitā" iti ṅaṭate| tasmānnyāyyamubhayorupādānam| evaṃ hi lakṣaṇaṃ samyaguktaṃ bhavati|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yadyatsvaṃ yathāsvaṃ, yāni yasya jvarasya svāni liṅgāni vātajvarasya pittajvarasya ṣleṣmajvarasya , teṣāṃ saṃsargo liṅgasaṃsargaḥ,-saṃsṛṣṭaliṅgatvaṃ, tasminsati saṃsargajo jvaro vedyaḥ| atrāpi "kāle yathāsvaṃ" ityādi sarvaṃ lakṣaṇaṃ bodhyam|5

Like what you read? Consider supporting this website: