Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————tadanu jvarasya vyaktatā bhavet||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etasya cānu (tadanu)-prāgrūpāṇāṃ paṣcāt jvarasya vyaktatāsphuṭatā bhavet, spaṣṭaliṅgotpattiḥ| vātajvaro'yaṃ pittajvaro'yaṃ ṣleṣmajvaro'yaṃ saṃsargajo'yaṃ sannipātajo'yamiti vyaktībhavati|

Commentary: Hemādri’s Āyurvedarasāyana

pūrvarūpānantaraṃ rūpotpattirityāha-tadanu jvarasyeti| purvarūpoktapratīkāre kṛte na bhavatītyevamarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

vātajvaralakṣaṇamāha-āgamāpagameti| āgamaḥ-utpattiḥ, apagamo-vināśaḥ, kṣobhaḥ-ādhikyam, mṛdutā-nyanatvam, vedanā-buddhiḥ, ūṣmā-vahniḥ, eṣāṃ vaiṣamyam| tatrāgamādicatuṣṭayasya deśakālayoraniyamaḥ| buddherbhāntyā| ūṣmaṇo bubhukṣā (kṣayā)| vedanāḥ-vyathāḥ| 5 calāḥ-bhūtvā bhūtvā vinasyanti| yatra yatra yāsāṃ yāsāṃ sambhāvanāḥ, tatra tatra tāstāḥ| tadeva prapañcayatyuttaragranthena| sutpatā-sparśājñānam| stambhaḥsarvāṅgeṣu| sādaḥ-svakāryākṣamatvam| kṣodo-viśīrṇāvayavatvam| grahaḥ-avarodhaḥ| todo-nikhananavyathā| prājanenatotreṇa| aṃsayoḥ-skandhabāhusandhyoḥ| arocako-jihvendriyāpravṛttiḥ| ṣraddhā-manaḥpravṛttiḥ| śuṣkau-śleṣmarahitau| viṣāditāglāniḥ| romaharṣaḥ-ūrdhvaromatā| aṅgaharṣaḥ-tvacaḥ kaṇṭakitatvam| dantaharṣo-dantarogeṣūktaḥ| bhramobhramaṇamivāṅgasya| ā ra0-pittajvaralakṣaṇamāhayugapadvyāptiriti| nāsāpāko-nāsārogeṣu| āsyapāko-mukharogeṣu| mūrcśāmadaumadātyānidānoktau| raktakoṭho-raktavarṇāni maṇḍalāni|

Like what you read? Consider supporting this website: