Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jvaro rogapatiḥ pāpmā mṛtyurojoṣano'ntakaḥ||1||
krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ||1||
janmāntayormohamayaḥ santāpātmā'pacārajaḥ||2||
vividhairnāmabhiḥ krūro nānāyoniṣu vartate||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rogāṇāṃ patī rogapatiḥ-sarvarogapradhānaḥ| pāpmāpāpasvabhāvaḥ| tathā, mṛtyuḥ-sarvaprāṇināṃ hi maraṇenāsāveva yojayati yathā, na tathā'nye rogāḥ| sarvadhātvāpyāyakaṃ yadojastadaśanaṃ bh Ojanaṃ yasyetyojośanaḥ| antakomāraṇahetusāmānyāt| krodho-bhagavato maheśvarasya dakṣāpamānitasya lokānnididhakṣorlalāṭānnirgataḥ| ata evāha-dakṣādhvaradhvaṃsī rudrordhvanayanodbhava iti| janmāntayormohamaya iti jvarasya santāpātmakatvaṃ liṅgam, janmāntayośca kvacitsantāp ānupalabdhermohamaya ityuktam, mohasvabhāvādevānyajanmajaṃ karma prāṇī na smarati| yaścāpacārajaḥtathāvidhādāhāravihārādudbhūtaḥ, sa santāpasvabhāvaḥ, sa ca krūro-duścikitsyaḥ| nānāyoniṣu-hastyaśvagopakṣyādiṣu ca, vividhairnāmabhirvartate| [yathā-"-pākalastadyathebhānāmabhitāpo hayeṣu ca| gavāṃ gokarṇakaścaiva pakṣiṇāṃ makarastathā|| vāntādānāmalarkaḥ syādabjeṣvindramadaḥ smṛtaḥ| oṣadhīṣu tathā jyotiścūrṇako dhānyajātiṣu|| jaleṣu nīlikā bhūmā vūṣo nṛṇāṃ jvaro mataḥ| 'ṛte devamanuṣyebhyo nānyo viṣahate tu tam|| śeṣāḥ sarve vipadyante tiryagyonyo jvarārditāḥ| karmaṇā labhate janturdevatvaṃ mānuṣādapi|| punaścaiva cyutaḥ svargānmānuṣyamabhipadyate| tasmātsa devabhāvācca sahate mānavo jvaram' (su. u. a. 39|11)||" iti| ] yathā-dantiśarīre pākalo nāma jvaraḥ, aśvaśarīre'bhitāpakaḥ, gośarīre gokarṇakaḥ, pakṣiśarīre makaraḥ, śvaśarīre'larkaḥ, [ matsyeṣvindramadaḥ, oṣadhīṣu jyotiḥ, dhānyeṣu cūrṇakaḥ, ] apsu nīlikā, [ bhūmāvūṣaḥ, ] mānuṣeṣu jvaraḥ, iti| nanu, yadi rodrordhvanayanodbhavaḥ, tarhyapacāraja iti kathamuktam? brūmaḥ| pūrvaṃ kṛtayuge lalāṭajalocanādutpanno jvaraḥ| tretāyuge tu samprāpte parigrahadoṣāddharmasya pādo'ntarhita ityapacāreṇāsau prathamaṃ prāṇiṣūdbhūto'pacāraja ityucyate| kaliyuge'pyannapānauṣadhādyapacāreṇa jāta ityapacāraja ucyate, iti na kiñcidatrāyuktam|

Commentary: Hemādri’s Āyurvedarasāyana

jvaraprabhāvamāha-jvaro rogapatirityādi| ojo'śanaṃāhāro, yasya [iti] ojośanaḥ| duṣkṛtasyāntaṃ karoti bhogenetyantakaḥ| janmakāle antakāle[]'ayaṃ mohamayomūrcchātmakaḥ|

Like what you read? Consider supporting this website: