Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

miṣrībhāvātsamastānāṃ sannipātastathā punaḥ||19||
saṅkīrṇājīrṇaviṣamaviruddhādhyaṣanādibhiḥ||19||
vyāpannamadyapānīyaṣuṣkaṣākāmamūlakaiḥ||20||
piṇyākamṛdyavasurāpūtiṣuṣkakṛṣāmiṣaiḥ||20||
doṣatrayakaraistaistaistathā'nnaparivartanāt||21||5 ṛtorduṣṭātpurovātādgrahāveṣādviṣādgarāt||21||
duṣṭānnāt parvatāṣleṣādgrahairjanmarkṣapīḍanāt||22||
mithyāyogācca vividhātpāpānāṃ ca niṣevaṇāt||22||
strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samastānāṃ-tiktādīnāṃ, miśrībhāvāt sannipātaḥ kupyati| tatheti samuccaye| saṅkīrṇāśanādibhiśca sannipātaḥ kupyati| ādiśabdena paryuṣitaklinnādibhojanādayo gṛhyante| saṅkīrṇāśanādīnāṃ lakṣaṇaṃ prāguktam| doṣatrayakaraistaistairiti pūrvoktairmandakadadhiphāṇitayavakapāṭalavrīhisarṣapaśākādibhiḥ| tatheti na kevalamaiteḥ, annaparivartanādibhiśceti tathāśabdasyārthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

sarveṣāṃ miśrībhāvāt saṅkīrṇāśanādibhiśca sannipātaḥ prakupyati| saṅkīrṇāśanaṃ-apāṅkteyaiḥ saha bhojanam, samaśanaṃ ca| ajīrṇabhojanaṃ-ajīrṇahetudviṣṭaviṣṭabhyādi bhojanam| annaparivartanāt-krītānnabhojanādasātmyabhojanāñca| duṣṭāmāt-doṣaduṣṭāpakvānnarasāt| parvatāśleṣāt-parvatāsannavananivāsāt| mithyopacārataḥ-prasūtānām| saṅgrahe tu (ni.a.1)-"mandakadadhiyāvakasarśapalakucāmaphalāsātmyauṣadhigandhāghrāṇānārtava-durdinarasāyanasnehasvedavirecanādimityāyogebhyaḥ pūrvakṛtānāṃ pāpānāṃ ca karmaṇāṃ pariṇāmāt|" ityadhikam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samprāptimāha-pratirogamiti| rogādhiṣṭhānagāminīḥ-rogotpattisthānāni gatāḥ| rasāyanīḥ-nāḍīḥ| saṅgrahe tu (ni. a.1) - "ādhānajanmanidhanapratyarākhyavipatkare| nakṣatre vyādhirutpannaḥ kleśāya maraṇāya || janmanakṣatrādgaṇyamāneśu navakeṣu prathamatṛtīyapañcamasaptamānijanmavipatkarapratyaranidhanasaṃjñāni| janmai(nmanai)va dvitīyatṛtīyamānavakasthaṃ-ādhānam| jvarastu jātaḥ ṣaḍrātrādiśvinīṣu nivartate| bharaṇīṣu tu pañcāhāt, saptāhāt kṛttikāsu ca|| trisaptarātrādathavā, rohiṇyāmaṣṭarātrataḥ| ekādaśādvā divasānmṛge ṣaṇṇavarātrayoḥ|| pañcāhānmṛtyurārdrāyāṃ tripakṣe saṃśayo'thavā| punarvasau pravṛttastu jvaro'paiti trayodaśāt|| divasātsaptaviṃśadvā vdyahātsaptāhato'thavā| puṣye śleṣāsu maraṇaṃ cireṇāpi, maghāsu tu|| avaśyaṃ svāsthyamāpnoti dvādaśāhānmṛto na cet| phalgunyoḥ pūrvayormṛtyuranyayostu dine'ṣṭame|| navame'hnyekaviṃśe jvaraḥ saumyatvamṛcchati| hastena, saptame śāntiścitrāyāmaṣṭame'thavā|| punaścitrāgame svātau daśāhādathavā tribhiḥ| pakṣairmṛtyuṃ viśākhāsu dvāviṃśe'hani nirdiśet| navame'hni ha cecchāntirmaitre mṛtyustataḥ param| jyeṣṭhāyāṃ pañcame mṛtyurūrdhvaṃ dvādaśāt sukham|| syāsthyaṃ daśāhānmūlena trisaptāhe'thavā gate| pūrvāṣāḍhāsu navame tato'nyāsu tu māsataḥ|| aṣṭābhirathavā māsairnavabhirvā bhavecchivam| [jvarasu śravaṇe yāti śāntimekādaśāhataḥ||] endre'ṣṭāhāddhaniṣṭhāsu daśāhādvāruṇeṣu tu| ṣaḍahe dvādaśāhe mṛtyurbhādrapdāsu tu|| uttarāsu dvisaptāhātpraśamo, revatīṣu tu| catūrātre'ṣṭarāṭre kṣemamityāha śaunakaḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| sarvaroganidānaṃ ca kathitaṃ ca samāsataḥ|| 1||

Like what you read? Consider supporting this website: