Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

saṅkhyāvikalpaprādhānyabalakālaviśeṣataḥ||9||
bhidyate, yathā'traiva vakṣyante'ṣṭau jvarā iti||9||
d Oṣāṇāṃ samavetānāṃ vikalpoṃ'aśāṃśakalpanā||10||

svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet||10||
hetvādikārtsnyāvayavairbalābalaviṣeṣaṇam||11||
naktaṃdinartubhuktāṃṣairvyādhikālo yathāmalam||11||

Commentary: Hemādri’s Āyurvedarasāyana

samprāptibhedānāha-saṅkhyāvikalpeti| aṣṭau jvarā ityukterjā(rjñā)yate jvarasyāyamasādhāraṇa utpattiprakāraḥ, yenāṣṭadhaivotpadyata iti| tasya prakārasya śabdāntarāpratipādyatvāt saṅkhyāśabdenoktiḥ| dvandvaje sannipātaje vyādhau vyādhitāratamyavikalpaḥ| yatraikaḥ prakāraḥ svatantraṃ vyādhimutpādayaṃstatparatantramapyutpādayati tatprādhānyam| atrotpattiprakāre hetvādisāmagnyanurūpaṃ vyādherduḥsahatvaṃ tadbalam| abalagrahaṇamanupaśayavat| yatrotpattiprakāre svadoṣakāle vyādhivṛddhiḥ sa kālaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ca-samprāptiḥ, saṅkhyādiviśeṣeṇa bhidyate,-saṅkhyā ca vikalpaśca prādhānyaṃ ca balaṃ ca kālaśca ta evam, teṣāṃ viśeṣaḥ saṅkhyāvikalpaprādhānyabalakālaviśeṣaḥ, tasmātsā samprāptirbahudhā sampadyate| tatra saṅkhyāviśeṣo yathā-[atraiva-]ihaiva, vakṣyante'ṣṭau jvarāḥ, iti| evamanyatra pañca kāsāḥ, pañca śvāsāḥ, aṣṭau gulmāḥ, ityevamādayaḥ saṅkhyāviśeṣāḥ samprāptibhedāḥ| doṣāṇāṃ-vātādīnāṃ, samavetānāṃ-ekasmin vyādhau saṅghaṭṭitānāṃ, aṃśāṃśakalpanā-bhāgena bhāgena kāryānumeyena nirūpaṇā, sa vikalpaḥ| aṃśaścāṃśaścāṃśāṃśau, tābhyāṃ kalpanā-anekavidho viśeṣaḥ| yathāasmin vyādhau vātaḥ kupitaḥ kadācidekena guṇenādhikena rūkṣeṇa kadācillaghunā kadācicchītena kadāciddvābhyāṃ tribhirvā'dhikairduṣyati| evaṃ pittaṃ kaṭvamlādinā kupitaṃ kadācidekena guṇena tīkṣṇena kadāciduṣṇena kadāciddvābhyāṃ bahubhirvā'dhikairduṣyati| evaṃ kaphe'pi nirūpyam| tadevaṃrūpo yo niścayaḥ sa vikalpa iti| yataścaivaṃ tataḥ sarveṣu rogeṣu tulyāḥ kopanaprakārā na bhavanti| tathā hi-rūkṣādayo guṇā vātasya sadā kopakāḥ, kintu kadācit kasyacidguṇasya prakṛṣṭatvaṃ kopane kasyacinnyūnatvamiti| ata eva hetorgadānantyaṃ cikitsānantyaṃ ca| doṣāṇāmiti bahuvacanopādānādeva samavetānāmityarthe labdhe samavetagrahaṇaṃ pṛthagdvandvasamastānāmapi cāṃśāṃśakalpanā vikalpa ucyata iti pratipādanārtham| svātantryaṃ ca pāratantryaṃ ca, tābhyāṃ vyādheḥ prādhānyamādiśet-jānīyāt| tatra svatantrasya vyādheḥ prādhānyam, yathā svanirdiṣṭopakramasādhyatvāt| asvatantrasya vyādheraprādhānyam, pradhānavyādhyupakrameṇa prāyastasyāpyupakramyatvāt| yadyapi prādhānyaviśeṣādasau samprāptirbhidyata ityuktam, tathā'pyaprādhānyaviśeṣādapyasau samprāptirbhidyata ityarthāduktaṃ bhavatyeva| prādhānyāprādhānyayoḥ parasparaṃ sāpekṣatvāt| tathā hiaprādhānyaṃ prādhānyamapekṣya vaktuṃ yujyate, apradhānyaṃ cāpekṣya prādhānyamiti| kṛtsnasya bhāvaḥ kārtsnyam| kārtsnya cāvayavāśca kārtsnyāvayavāḥ| hetvādinā kārtsnyāvayavāḥ| ādiśabdena prāgrūpādayo gṛhyante| balaṃ cābalaṃ ca balābale vyādheḥ sambandhinī, tayorviśeṣeṇaṃ-viśiṣṭatā, balābalaviśeṣaṇam| tadyathāsaṅkhyena hetvādikārtsnyāvayavairādiśet| tatra pratirogaṃ yannidānatvenopadiṣṭaṃ, tatkiṃ kārtsnyenāsya vyādherutpādakamutāvayavena? evaṃ prāgrūpamapi| tathā lakṣaṇamapi kiṃ samastamasya vyādherlakṣyata utāvayavena? upaśayo'pyasya vyādheḥ santarpaṇāpatarpaṇarūpaḥ, sa kiṃ kārtsnyena sukhānubandhaṃ karotyutāvayavena? tatra kārtsnyena yathā-raktaśālyādimāṃsaghṛtakṣīradadhivasāmajjatailādinā| avayavena tu-raktaśālyādimāṃsādyanyatamena caikaikena| tathā'patarpaṇarūpo'pi yavaśyāmākagavedhukakoradūṣanīvāratakrāranālādiḥ, sa kiṃ kārtsnyena sukhānubandhaṃ karotyutāvayavena yavādinaikaikena? evamanyadapi cintyam| yathā ca jvarasya-āmāśayaṃ praviśya kiṃ kārtsnyenāthāṃśena? tathā''amamanugamya kiṃ kārtsnyenāthāṃśena? ityādi| tadevaṃbhūtairmalairayaṃ jvaro nirvartita ityevaṃ balābalaviśeṣaṇamādiśediti| naktaṃ ca dinaṃ ca ṛtuśca bhuktaṃ ca, tāni naktaṃdinartubhuktāni| teṣāmaṃśāḥ-avayavāḥ, naktaṃdinartubhuktāṃśāḥ| vyādheḥ kālo vyādhikālaḥ| yathāmalaṃyathādoṣam| yo yasya doṣasyātmīyaḥ kālastaṃ naktaṃdinartubhuktāṃśairvyādhikālamādiśet| yathā-śleṣmajvarasya rātrimukhe pūrvāhṇe vasante ṛtāvāhāre ca bhuktamātre balalābho bhavati| evaṃ mārutapittayorapi balalābho nirūpyaḥ|

Like what you read? Consider supporting this website: