Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

hetuvyādhiviparyastaviparyastārthakāriṇām||6||
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham||6||
vidyādupaṣayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upayujyata ityupayogaḥ-sevanam| sukhamāvahati-utpādayatīti sukhāvahaḥ,-dehasya sukhaṃ karotītyarthaḥ| ya upayogaḥ sukhāvahastamupaśayaṃ vidyāt-jānīyāt, munīndra iti śeṣaḥ| keṣāmupayogaḥ? auṣadhānnavihārāṇām| auṣadhaṃ-harītakyādi| annaṃ-raktaśālyādi| vihāro-vāgdehamanonirva vyāyāmavyavāyajāgaraṇādhyayanagītabhāṣaṇadhyānadhāraṇādirūpaḥ| auṣadhaṃ cānnaṃ ca vihāraścauṣadhānnavihārāḥ, teṣāmauṣadhānnavihārāṇām| teṣāṃ kimbhūtānām? hetuvyādhiviparyastaviparyastārthakāriṇām| hetuvyādhiviparyastānāṃ viparyastārthakāriṇāṃ ca| viparyastāḥviparītāḥ, hetuvyādhyorviparyastāḥ| hetuśca vyādhiśca hetuvyādhī, tayorviparyastā hetuvyādhiviparyastāḥ,-nidānarogayorvipar tathā viparyastānāmartho viparyastārthaḥ, taṃ kurvantīti viparyastārthakāriṇaḥ| hetuvyādhiviparyastāśca viparyastārthakāriṇaśca hetuvyādhiviparyastaviparyastārthakāriṇaḥ, teṣām| keṣāṃ viparyastānāmarthaṃ kurvanti? atra prakṛtatvāddhetuvyādhiviparyastānām| tadayamarthaḥhetuvyādhy Oraviparītā api heturūpā iva bhāsamānā vyārdhirūpā iva bhāsamānā hetuvyādhiviparyastānāmarthaṃ vyādhyupaśamalakṣaṇaṃ kurvanti| yathā hetuviparītairvyādhiviparītaiścauṣadhānnavihārairvyādhyupaśamaḥ kriyate pratipakṣatvāt, tathā viparyastārthakāribhirapītyarthaḥ| saṅgrahe tu jagāda (sū. a. 12)- "ubhayārthakāri punardaivavyapāśrayam| tathā chardyāṃ chardanamityādi| evaṃvidhaṃ hyaviparītameva sat bheṣajaṃ viparītamarthaṃ karoti|" iti| tatra hetuviparītā auṣadhānnavihārā yathā-gurusnigdhaśītaje vyādhau laghurūkṣoṣṇamauṣadhamannaṃ | tathā, santarpaṇotthe'patarpaṇam, apatarpaṇotthe santarpaṇam, jāgaraṇotthe vyādhau svāpaḥ, svāpotthe jāgaraṇam, vyāyāmotthe āsanā, ityādi| tathā, vyādhiviparyastā auṣadhānnavihārā yathā-vātaje jvare sarpiḥpānamauṣadham| tasminneva jvare'nnaṃ peyā| vihāraśca tasminneva jvare dehamanovyāpāroparamaḥ| tathā, pācanasādhye jvare doṣānapekṣamauṣadhaṃ mustāparpaṭakam| annaṃ raktaśālyādi| pramehe rajanī yavānnaṃ ca| tathā ca vakṣyati (hṛ. ci. a. 1|72)- "raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ|" ityādi| vihāraśca yathā (hṛ. ci. a. 1|171)"jvarakālasmṛtiṃ cāsya hāribhirviṣayairharet|" iti| tathā munirapyavocat (ca. ci. a. 3|319)- "jvarakālaṃ ca vegaṃ ca cintayan jvaryate tu yaḥ| tasyeṣṭaiśca vicitraiśca viṣayairnāśayetsmṛtim||" iti| viparyastārthakāriṇaśca dvedhā bhavanti,-vyādhiviparyastārthakāriṇo hetuviparyastārthakāriṇaśca| tatra vyādhiviparyastārthakāruṇ O yathā-chardivyādhau tadarthakāryauṣadhaṃ madanādi| annaṃ ca tadupasṛṣṭaṃ śālyādi| athavā yadahṛdyamasātmyamapariśuṣkaṃ guru ca| vihāro'ṅgulyutpalanālādinā tadudvamanam| yathā cātisāre virecanam| vamanena virecanena ca chardyatīsārayorvṛddhireva kartuṃ yuktā, taddhetukatvāttasya| iha ca śamanakaraṇādviparyastārthakāritvam| hetuviparyastārthakāriṇaśca yathā-madyotthe vyādhau madyamevoyuktaṃ vyādhiṃ śamayatyauṣadhatvena| evamannavihārāvapyūhyau| madyena madātyayasya vṛddhireva kartuṃ yuktā, taddhetukatvāttasya| iha tu śamanakaraṇādviparyastārthakāritvam| etadeva ca tadarthakārīti vadanti| tacca mātrāśitīye (hṛ. sū. a. 8|24) vyākhyātameva| hi-yasmāt, saḥ-upaśayo, vyādheḥāmayasya, sātmyamiti smṛtaḥ| munīndrairiti vākyaśeṣaḥ| evaṃ vyādhiguṇaviparīto ya āhāro vihāraśca prāyeṇa nidānaviparītaḥ sa vyādhisātmyam| munistvavocat (ca. sū. a.

6|50)- "deśānāmāmayānāṃ ca viparītaguṇaṃ guṇaiḥ| tmyamicchanti sātmyajñāśceṣṭitaṃ cādyameva ca||"iti|

Commentary: Hemādri’s Āyurvedarasāyana

upaśayalakṣaṇamāha-hetuvyādhīti| hetuviparyastāḥ-śītādeje vyādhāvuṣṇādayaḥ| vyādhiviparyastāḥ-stambhādirūpe vyādhau svedādayaḥ| viparyastārthakāriṇaḥ-pitte'ntarnigūḍhe vimārgage sveda ityādayaḥ| svedo hi pittasya na viparyastaḥ, arthaṃ tu viparyastasya karoti pittaśamanākhyam| evaṃ trividhasyauṣadhasya annasya vihārasya copayogo yaḥ sukhāvahaḥ, tamupaśayaṃ vidyāt| tasya paryāyo vyādhisātmyam|

Like what you read? Consider supporting this website: