Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————-prāgrūpaṃ yena lakṣyate||3||
utpitsurāmayo doṣaviṣeṣeṇānadhiṣṭhitaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yena-ālasyārucyādinā, utpitsuḥ-udbubhūṣuḥ, āmayo-jvarādiḥ, lakṣyate-jñāyate, tatprāgrūpam| doṣaviśeṣeṇa-vātādinā, anadhiṣṭhitaḥ-anāsādito, 'vyaktarūpeṇa' ityatrānuktamapi gamyamānatvāduktaṃ bodhyam| tathā hi-vātādidoṣeṇānadhiṣṭhitatvādvyādher na ghaṭate, vyādhikāraṇābhāvāt| na hi vātādīn vimucya vyādheḥ prāyeṇānyataḥ sambhavaḥ sambhāvyate| vakṣyati hi (ślo. 12)- "sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ|"iti| tasmāddoṣaviśeṣānadhiṣṭhitatvamutpitsorāmayasya yaducyate, tadvyaktarūpadoṣāpekṣamavagantavyam| §9323

Commentary: Hemādri’s Āyurvedarasāyana

atha pūrva [rūpa]lakṣaṇamāha-prāgrūpamityādi| utpitsurāmayo yena lakṣyate tatprāgrūpam| utpitsuḥ-utpatitukāmaḥ| rogo hi rājeva bahuparivāraḥ| tasya kecidagre kecitsaha kecitpaścādvrajanti| te ca purvarūparūpopadrava saṃjñāḥ| tatra pūrvarūpeṇa jvarādyanyatama utpatsyata iti jñāyate, na tu vātajvarādyanyatama iti, ata āhadoṣaviśeṣeṇānadhiṣṭhita iti| yattūktaṃ rugviniścaye (jva. ni. ślo. 6)-"sāmānyato, viśeṣāttu jṛmbhā'tyaryaṃ samīraṇāt| pittānnayanayordāhaḥ, kaphānnānnābhinandanam||' iti| tatsambhāvanājñānaṃ na pramājñānamityupekṣitaṃ pūrvaiḥ|

Like what you read? Consider supporting this website: