Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nidānaṃ pūrvarūpāṇi rūpāṇyupaṣayastathā||2||
samprāptiṣceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nidānādayaḥ samprāptyantā rogāṇāṃ vijñānaṃ pañcadhā smṛtam, munīndrairiti śeṣaḥ| nidānādivijñānena sarve rogā viśeṣeṇa budhyanta ityarthaḥ| upaśayastatheti yathā nidānādayo rogāṇāṃ vijñānaṃ tathopaśayo'pīti tattulyakakṣatāṃ dyotayituṃ tathāśabdaṃ tantrakṛt pratyuktavān| evaṃ samprāptiścetyatra cakāramapi| iti-parisamāptau, etāvadeva rogāṇāṃ vijñānam| nidānaṃ dvidhā,-rogāṇāmāsannaṃ viprakṛṣṭaṃ ca| tatrāsannaṃ yathā-vātādayaḥ prakupitāḥ| viprakṛṣṭaṃ kāraṇaṃ yathā-vātādicayaprakopakaramāhāravihārādi| tatra nidānaṃ-kaṭukāmladadhyādikaṃ jvarasya| pūrvarūpaṃ yathā-jvarasyaivālasyādayaḥ| rūpaṃ yathā-"āgamāpagamakṣobhamṛdut vaiṣamyaṃ tatratatrāṅge tāstāḥ syurvedanāścalāḥ||" (hṛ. ni. a. 2|10) ityādi| upaśayo yathā jvaraṃ snehamardanādinopaśāmyantamupalabhya sa tasyopaśaya ityucyate| samprāptistu-"yathāduṣṭena" (ślo. 8) ityādilakṣaṇā| viniścitajñānakāraṇatvādvijñānam, kāraṇe kāryopacārāt| nidānādīnāmasamāsanirdeśa ekaikasyāpi prādhānyamiti dyotanāya| evamekaikasyopalabdhikāraṇatvaṃ bhavati| upacārādeva saṅkhyāyāṃ labdhāyāṃ pañcadhetyuktaṃ niyamārtham| pañcadhaivaitāni tattvato nānye rogāvabodhahetavaḥ santītyarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

rogalakṣaṇasya bhedānāha-nidānamiti| vijñānaṃ-lakṣaṇam|

Commentary: Hemādri’s Āyurvedarasāyana

paryāyakathanadvāreṇa nidānalakṣaṇamāha-nimitteti| saṅgrahe tu (ni. a.1)-"tatra nidānaṃ vāyvādiprakopaḥ| tasya punarahitāhāravihārasevā||" iti|

Like what you read? Consider supporting this website: