Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

maraṇaṃ prāṇināṃ dṛṣṭamāyuḥpuṇyobhakṣayāt||132||
tayorapyakṣayāddṛṣṭaṃ viṣamāparihāriṇām||132||
iti śrī vaidyapatisiṃhaguptasūnuśrīmadbāgbhāṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ dvitīye śārīrasthāne vikṛtivijñānīyo nāma pañcamo'dhyāyaḥ||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āyuśca puṇyaṃ cobhayaṃ ca, prakṛtatvādāyuḥpuṇyayorubhayosteṣāmāyuḥpuṇyobhayānāṃ kṣaya āyuḥpuṇyobhayakṣayaḥ, tasmādāyuḥpuṇyobhakṣayāt maraṇaṃ prāṇināṃśarīriṇāṃ, dṛṣṭaṃ-upalabdhaṃ, munīndraiḥ| tatra sarvopakaraṇasampannāmapi samyagvāhyamānarathavadupabhogavaśena yathocitapramāṇāyuḥkṣayādyanmaraṇaṃ jāyate, tadāyuḥkakṣayāditi bodhyam| jyotiḥśāstravidbhirjātakaparikalpitaniyatāyuṣāmanyeṣāṃ ca yadāhārādyabhāvena maraṇaṃ, tatpuṇyakṣayādbodhyam| yatrāyuḥkṣayo yathāvallakṣito dṛśyate, tathaiva ca puṇyakṣayaḥ, 10 tadubhayakṣayānmaraṇaṃ bodhyam| na caitadeva hetutrayamāyuḥpuṇyobhayakṣayalakṣaṇaṃ śarīriṇāṃ maraṇe kāraṇam| kintarhi? anyadapi vidyata ityāhatayorityādi| nanu, āyuḥpuṇyobhayakṣayātmakaṃ lakṣaṇatritayaṃ prakṛtam| tataśca teṣāmiti nirdeśaḥ prāptaḥ| naitadevam| iha hyāyuḥpuṇyayoreva parāmarśaḥ sarvanāmnāyukto na tu tṛtīyasya hetoḥ, tadātmakatvādubhayasya| ataḥ 'tayorapyakṣayāt' iti yukto dvayornideśaḥ| tayoḥ-āyuḥpuṇyayoḥ, ahānito'pi maraṇaṃ dṛṣṭam| yasmāddīrghāyuṣopetānāṃ tathā puṇyavattvalakṣaṇaṃ yatsarvopakaraṇatvaṃ tatsampannānāmasevyodbhūtam| viṣamaṃcaṇḍamātaṅguturaṅgagomahiṣadurgandhavegaśvabhraprapātakesarīsarīsṛpādisevanaṃ, na tatpariharantyevaṃ śīlaṃ yeṣāṃ te viṣamāparihāriṇaḥ, teṣāṃ yanmaraṇaṃ tadviṣamāpariharaṇādbhavati| yadyapyāyuḥkṣayādeva sarvaṃ maraṇam, tathā'pi puṇyakṣayaviṣamāpariharaṇābhyāmāyuḥkṣayasyaiva kāraṇabhūtatvādevamuktam| tadevaṃ vidyamānāyuṣṭve tathā sarvopakaraṇasampannatve viṣamamapariharatāṃ yanmaraṇaṃ tadviṣamāparihāriṇāṃ bodhyam| bāhyavāhakadoṣādikāraṇarathavināśasadṛśamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī-kāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne vikṛtivijñānīyo nāma pañcamo'dhyāyaḥ samāptaḥ|| 5||

Like what you read? Consider supporting this website: