Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śaithilyaṃ piṇḍike vāyurnītvā nāsāṃ ca jihmatām||104||
kṣīṇātyāyamya manye sadyo muṣṇāti jīvitam||105||
nābhīgudāntaraṃ gatvā vaṅkṣṇau samāśrayan||105||

gṛhītvā pāyuhṛdaye kṣīṇadehasya balī||106||
malān bastiśiro nābhiṃ vibaddhya janayan rujam||106||
kurvan vaṅkṣṇayoḥ śūlaṃ tṛṇāṃ bhinnapurīṣatām||107||

śvāsaṃ janayan vāyurgṛhītvā gudavaṅkṣṇam||107||
vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ||108||
stimitasyātatākṣasya sadyo muṣṇāti jīvitam||108||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vāyuh piṇḍike śaithilyaṃ nītvā tathā nāsāṃ jihmatāṃ-kuṭilatāṃ nītvā tathā kṣīṇasya narasya manye āyamya āyāmayitvā drāg jīvitaṃ muṣṇāti||vāyurnābhīgudayoranantaraṃmadhyaṃ gatvā vaṅkṣṇau samāśrayan jīvitaṃ muṣṇāti| balī pavanaḥ pāyuṃ hṛdayaṃ ca gṛhītvā avaṣṭabhyaḥ, kṣīṇadehasya puṃsaḥ sadyo muṣṇāti jīvitam| vāyurmalān vibadhdya-sannirudhdya, bastiśironābhiṃ ca vibadhdya rujaṃ janayan sadyo muṣṇāti jīvitam| vāyurvaṅkṣaṇayoḥ śūlaṃ tathā tṛṣṇāṃ kurvan bhinnapuṛrīṣatāṃ ca vidadhathavā śvāsaṃ janayan gudaṃ vaṅkṣaṇau ca gṛhītvā sadyo muṣṇāti jīvitam| mārutaḥ parśukānāṃ-pārśvasthnāṃ, agrāṇi-prāntāni, vitatyaprastārya, tathoraḥ-vakṣo, gṛhītvā stimitasya-ārdratāṃ gatasya sakhedasya niścalasya , tathā ātatākṣasya-prasāritanetrasya, sadyo muṣṇāti jīvitam|

2.6.166

sahasā jvarasantāpastṛṣṇā mūrcchā balakṣayaḥ||109||
viśleṣaṇaṃ casandhīnāṃ mumūrṣorupajāyate||109||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sahasā-jhaṭityeva, jvarasantāpaḥ, tathā tṛṣṇā mūrcchā balakṣayaḥ sandhiviśleṣaśca, ityetanmumūrṣoḥ-sadyo mariṣyato jāyate|

Like what you read? Consider supporting this website: