Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇamindradhanuṣprabham||74||
tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet||74||
romakūpapravisṛtaṃ kaṇṭhāsyahṛdaye sajat||75||

vāsaso'rañjanaṃ pūti vegavaccāti bhūri ca||75||
vṛddhaṃ pāṇḍujvaraccardikāsaśophātisāriṇam||76||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

raktapittamīdṛgrūpaṃ kartṛbhūtaṃ naraṃ hanti| kīdṛk? bhṛśaṃ-atyarthaṃ, raktaṃ-lohitam| tathā, atikṛṣṇam| bhṛśaśabdo hi dvayorapi yujyate| tathā, indradhanuṣaprabhaṃnānāvarṇamityarthaḥ| kiledṛśe raktapitte rasamedomajjādimiśrasya raktasya sravaṇānnānāvarṇatvaṃ sampadyate| yacca raktapittaṃ kartṛbhūtaṃ tāmrahāridraharitaṃ raktaṃ ca rūpaṃ dṛśyamākāśaṃ pradarśayet, tannihanti| yacca raktapittaṃ vinā'pi varṇai romakūpebhyaḥ samastebhyaḥ prakarṣeṇa visṛtaṃ-yātaṃ pravṛttam, tacca nihanti| tathā, kaṇṭhe mukhe hṛdaye ca tulyakālaṃ sajatsaṃśliṣyat sānuṣaṅgam, tacca hanti| vāsaso'rañjanamiti vāsasaḥ arañjanamityakārapraśleṣo'tra bodhyaḥ| vastrasya hi jīvaśoṇitaṃ śuddhaśoṇitarūpatvānna rañjakam| atastena raktaṃ vastraṃ samanantaraṃ prakṣālitaṃ śu ddhaṃ sampadyate, na rāgayuktam| tathā hyasmin vyādhau raktapitābhyāṃ parasparamavibhāgāpannatvādvastrasya rañjanaṃ prāptam| raktena hi pittasahitena vastraṃ rajyate, na ca taddhautaṃ śuddhaṃ sampadyate| tathā coktam (hṛ. ka. a. 3/34)- "śuklaṃvā bhāvitaṃ vastramāvānaṃ koṣṇavāriṇā| prakṣālitaṃ vivarṇa syātpitte, śuddhaṃ tu śoṇite||" iti| tathā, pūti-durgandhi, taddhi dhātūnupakledayati, upaklinnānāṃ dhātūnāmatyarthaṃ duṣṭatā, iti nihantyeva| tathā, [ati] vegavatvegena nirgatya ruddhaṃ punarvegena pravartata iti| tathā, bhūri-prabhūtam| evaṃvidhaṃ ca raktapittaṃ nihanti| vṛddhaṃ-udriktaṃ raktapittaṃ sat, pāṇḍvādiyutaṃ naraṃ hanti|

Like what you read? Consider supporting this website: