Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ||46||
nābhasī nirmalā''anīlā sasnehā saprabheva ca||46||
vātādrajo'ruṇā śyāvā bhasmarūkṣā hataprabhā||47||

viśuddharaktā tvāgneyī dīptābhā darśanapriyā||47||
śuddhavaidūryavimalā susnigdhā toyajā sukhā||48||
sthirāsnigdhā ghanā śuddhā śyāmā śvetā ca pārthivī||48||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

khādīnāṃ mahābhūtānāṃ pañcānāṃ pañca chāyā bhavanti| nanu, khādīnāṃ pañcatvācchāyānāṃ pañcatvamarthāllabdhameva| tatkiṃ pañcagrahaṇena? astvevaitat| kintu yathā khādibhyaḥ pañcabhyo dravyamekaṃ bhūtotkarṣāpakarṣabhedāccāsaṅkhyeyaṃ dravyam, tathā chāyānāmapyekatvaṃ bhūtotkarṣāpakarṣabhedāccāsaṅkhyeyatvamāśaṅkyeta, tadāśaṅkānivṛttyarthaṃ pañcagrahaṇam| pañcaiva chāyā bhavanti, nonādhikā iti| kimbhūtāścchāyāḥ? vividhalakṣaṇāḥ,-vividhaṃ lakṣaṇaṃ vakṣyamāṇaṃ yāsāṃ evam| ākāśajā chāyā nirmalāśuddhā| tathā, ānīlā-īṣannīlā, ityākārapraśleṣo'tra vedyaḥ| "śuddhavaidūryavimalā" hi "toyajā" (ślo.48) iti vakṣyati| tathā, kiñcitsnigdhā| saprabhetyanena śobhanatvamuktam| etadeva sphuṭayitumivaśabdaṃ tantrakṛtprāyuṅkta| anyathā chāyāprabhayorbhinnaviṣayatvādanupapannametadvākyaṃ syāt| bhedaścānayoradhunaiva vakṣyati (ślo.51)|vātādrajoruṇādiyuktā chāyā bhavati| āgneyī viśuddharaktavarṇā, dīptābhā, tathā darśanaṃ priyaṃ yasyāḥ saivaṃvidhā, bhavati| toyajā chāyā nirmalavaidūryavimalā, suṣṭhu snigdhā, sukhā-sukhāvahā| pārthivī chāyā sthirādiguṇayuktā| nanu, ca, agnijalabhuvāṃ svayaṃ varṇādiyogādāgneyyādikānāṃ tadvarṇakatvamupapannam| nabhomārutayostu svayaṃ varṇādyayogātkathaṃ tacchāyānāṃ varṇādiyogo yujyeta? iti kecit| tān brūmahe| acintyatvāddhetuphalasyādoṣaḥ| tathā hi,madhurādayo rasāḥ kālādamūrtādbhavanto dṛśyante yathā, tathā tacchāye apyete bhaviṣyataḥ| tatra yasya narasya karmādisahāyaṃ nabhaścchāyāmutpādayati tasya nābhasīti yujyata eva| evaṃ vāyavyāmapi vācyam|

Like what you read? Consider supporting this website: