Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 36
bhavedyasya praticchāyā chinnā bhinnā'dhikā''akulā||44||
viśirā dviśirā jihmā vikṛtā yadi vā'nyathā||44||
taṃ samāptāyuṣaṃ vidyānna cellakṣyanimittajā||45||
praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā||45||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
yasya puṃsaḥ praticchāyā chinnā-dvidhā, dṛśyate| athavā bhinnākiñcitsaccidreva yasya dṛśyate| tathā, yasyādhikā dṛśyate-na yathā pramāṇā| yasya vā ākulācalasvarūpā aniścitapratibimbā, bhavati| tathā, yasya viśirā-śirorahitā| tathā, yasya dviśirā| tathā, yasya jihmākuṭilā| vikṛteti uktaprakārādanyathā anyena prakāreṇa, yasya vikṛtā dṛśyate ātāpādarśatoyādau, taṃ pūrvoktaṃ ca sarvameva, samāptāyuṣaṃ-kṣīṇajīvitaṃ, vidyāt| na cedityādi| lakṣayituṃ pratyakṣādibhiḥ pramāṇaiḥ śakyaṃlakṣyam| śakyārthe kṛtyaḥ| lakṣyaṃ ca tannimittaṃ ca, tasmāttathāvidhānnimittādvikṛtājjātā [prati] cchāyā yadi na bhavati tadā riṣṭam, nānyathā| praticchāyāmayī kanyakā-pratibimbakumāriketi yā loke prasiddhā, sā'kṣṇi-netre, yasya nekṣyeta-nopalabhyeta, taṃ samāptāyuṣaṃ vidyāt|