Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rūpendriyasvaracchāyāpraticchāyākriyādiṣu||4||
anyeṣvapi ca bhāveṣu prākṛteṣvanimittataḥ||5||
vikṛtiryā samāsena riṣṭaṃ taditi lakṣayet||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rūpaṃ-gaurādivarṇaviśeṣaḥ, gauraḥ śyāmaḥ kṛṣṇo gauraśyāmaḥ kṛṣṇaśyāma iti dehaprakṛtivarṇāḥ| tadbhedāstu padmagaurādayaḥ| "nīlaśyāmatāmrahāridraśuklādayastu vikṛtayaḥ" (saṃ.śā. a.9)-tathā, cakṣuṣā yadgrāhyaṃ vastujātaṃ saṃsthānādi tadapi rūpam| indriyāṇicakṣurādīni| svaraḥ-śabdaḥ, pratipuruṣaṃ viśiṣṭo ravaḥ| chāyā-varṇaprabhāśrayā vakṣyamāṇalakṣaṇā| praticchāyā pratibimbam| kriyā-dehavāṅmānovyāpāraḥ| tatra dhāvanaplavanādyanekarūpo vyāyāmo nṛtyasthānakādiḥkāyiko vyāpāraḥ| gītādhyayanādiḥ-vāciko vyāpāraḥ| rāgadveṣabhayerṣy mānasaḥ| ādiśabdo'nyeṣāmapi śarīragatānāṃ bhāvānāṃ grahaṇārtham| rūpaṃ cendriyāṇi ca svaraśca cchāyā ca praticchāyā ca kriyādayaśca, teṣu rupādiṣu bhāveṣu, tathā'nyeṣvapi prākṛteṣu bhāveṣu, animittataḥakasmānnimittamantareṇaiva, vikṛtiḥ (tat) samāsena riṣṭamiti lakṣyet-jānīyāt| prakṛtau bhavāḥ \_-prākṛtāḥ| yathā vātaprakṛtau caladhṛtismṛtyādayaḥ| tadevaṃ rūpādiṣu bhāveṣu kriyādiparyanteṣvanyeṣu ca prākṛteṣu bhāveṣu vikṛtiḥ-svabhāvapracyutiḥ, (tat) saṅkṣepeṇa riṣṭam| vistaratastvanekadhā vakṣyamāṇam|

Like what you read? Consider supporting this website: