Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

na vidyate pūrvaṃ riṣṭaṃ yasya maraṇasya tadariṣṭaṃ tathāvidhaṃ maraṇaṃ nāsti| tathā, dṛṣṭaṃ riṣṭaṃ yasya jīvitasya tadevaṃbhūtaṃ jīvitamapi nāsti| yattu puṣpādarśane'pi vaṭavṛkṣādau phalasadbhāvo dṛśyate, tattu kvachideva na sarvatra, iti nāyaṃ doṣo'tra cintyaḥ|nanu, "dṛṣṭariṣṭaṃ jīvitaṃ nāsti" ityayuktametat, vyabhicārāt||2||
tathā ca vakṣyati (ślo. 128)"yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati||2||
saṃśayaprāptamātreyo jīvitaṃ tasya manyate||2||

" ityāha—————————————————————————————||2||
ariṣṭe riṣṭavijñānaṃ na ca riṣṭe'pyanaipuṇāt||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

paramārthena yadriṣṭatvena na ca niścayīkṛtaṃ, tasminnariṣṭe riṣṭavijñānaṃ-riṣṭatvāvagamaḥ| na ca riṣṭe'pi riṣṭavijñānaṃ keṣāñcidbhavati| kuto hetoḥ? ityāhaanaipuṇāt| nipuṇasya bhāvo naipuṇam| "hāyanāntayuvādibhyo'ṇ" ityaṇ| na naipuṇamanaipuṇaṃ tasmātmithyājñānādityarthaḥ| tadevaṃ yadabhrāntariṣṭaṃ tadavyabhicāritvānmaraṇaṃ niścitaṃ sūcayati| yadanyadriṣṭacchāyānukāri "yaṃ naraṃ sahasā rogo" ityādilakṣaṇaṃ tadbhrāntameva| yathā-adhūme bāṣpādau dhūma iti jñānam| na ca tasmānmithyājñānādagnyupalabdhirniścitā bhavati| tasmādyuktamuktaṃ "ariṣṭaṃ nāsti maraṇaṃ" ityādi| munirapyāha (?) (saṅgrahe'pyuktam, śā. a.10) \_"ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam| ariṣṭeriṣṭavijñānaṃ na ca riṣṭe'pyanaipuṇāt|| iti| suśrutastu paṭhati (sū. a. 28/5)-"dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇaistatkilāmalaiḥ| rasāyanatapodānatatparairvā nivāryate|| iti|

Like what you read? Consider supporting this website: