Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————-saptatriṃśatsirāśrayāḥ||42||
bṛhatyau mātṛkā nīle manye kakṣādharau phaṇau||43||

viṭape hṛdayaṃ nābhiḥ pārśvasandhī stanādhare||43||
apālāpau sthapanyurvyaścatasro lohitāni ca||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sirāśrayā marmaviśeṣāḥ saptatriṃśat| katham? ityāhabṛhatyāvityādi| bṛhatyau dve-"stanamūlārjave bhāge" (ślo 23) ityādinokte| mātṛkākhyāni-"kaṇṭhanāḍīmubhayato jihvānāsāgatāḥ" (ślo.28) ityādinoktānyaṣṭau| nīlākhye dve sire manyākhye [ca] dve-"kaṇṭhanāḍīmubhayataḥ sirāhanusamāśritāḥ| catasraḥ (ślo.26) ityādinoktāni| kakṣādharau dvau-yathoktam (ślo.9) "kakṣākṣamadhye kakṣādhṛk" ityādi| phaṇau dvau-"phaṇāvubhayato"(ślo.30) ityādinā kṛtalakṣaṇau| viṭape dve-"muṣkavaṅkṣaṇayormadhye (ślo.8) pratyekaṃ sakthnyekam, dvitīye'pyevam| hṛdayamekameva, tasya lakṣaṇam (ślo.13)-"dvāramāmāśayasya ca" ityādi| nābhireka eva, tallakṣaṇam (ślo.12)- "dehāmapakvasthānānāṃ" ityādi| pārśvasandhī dbau-"pārśvāntaranibaddhau ca" (ślo.22) ityādinoktau| stanādhare-stanayoradho, dve| apālāpau dvāveva-"pṛṣṭhavaṃśorasoḥ (ślo.16) ityādinoktau| sthapanī ekaiva, tallakṣaṇam, (ślo.33)-"bhruvormadhye" iti| urvyaścatasraḥ-ūrvordvayordve bāhvośca, "urvyūrumadhye" (ślo.7) iti tasyā lakṣaṇam, iti sakthnostathā bāhvoḥ (ślo.8) iti cātideśaḥ| lohitānīti lohitākṣanāmāni catvāri, "ūrumūle lohitākṣaṃ" sakthivadbāhvoḥ" (ślo.7-8) iti tallakṣaṇam| samprati sandhimarmāṇyāha-2.4.97 Aṣṭāṅgahṛdayasaṃhitā sandhau viṃśatirāvartau maṇibandhau kukundarau||44||
sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ||45||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sandhau viṃśatirmarmāṇi| āvartākhye dve, tayorlakṣaṇam (ślo. 31)-"tathopari bhruvornimnāvāvartau" iti| maṇibandhau dvau, tallakṣaṇam (ślo.8)-maṇibandho'tra gulphavat" iti| kukundarau dvau, tallakṣaṇam (ślo.19)"jaghanasya bahirbhāge marmaṇī tau kukundarau|" iti| sīmantākhyāni pañca, tallakṣaṇam (ślo.35)-"kapālasandhayaḥ pañca sīmantāḥ" iti| kūrparau dvau, tallakṣaṇam (ślo.9)"kūrparaṃ jānuvat" iti| kūrparaśabda ubhayaliṅgaḥ| gulphau dve marmaṇī, tayorlakṣaṇam (ślo.5)-"jaṅghācaraṇayoḥ sandhau gulphaḥ"iti| kṛkāṭyau dve, tallakṣaṇam (ślo.29)"kṛkāṭike śirogrīvāsandhī" iti| jānunī dve, tayorlakṣaṇam (ślo.6)-"jaṅghorvoḥ saṅgame jānu" iti| patiḥ-adhipatirmarmaṇām, taccaikam, tallakṣaṇam (ślo.36)-"āntaro mastakasyordhvaṃ" ityādinoktam| evaṃ saptottaraṃ marmaśataṃ māṃsādiparikalpanayā kalpitam|

Like what you read? Consider supporting this website: