Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tvagraktādīni sattvāntānyagryāṇyaṣṭau yathottaram||117||
balapramāṇajñānārthaṃ sārāṇyuktāni dehinām||117||

sārairupetaḥ sarvaiḥ syātparaṃ gauravasaṃyutaḥ||118||
sarvārambheṣu cāśāvānsahiṣṇuḥ sanmatiḥ sthiraḥ||118||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tvagraktādīni sattvāntāni dehināṃ sārāṇi yathottaramagryāṇiuttarottaraśreṣṭhāni, aṣṭāvuktāni| tena tvagraktamāṃsamedosthimajjaśukrasattvānīti bodhyam| "evaṃ varṣaśatamāyuḥpramāṇamasmin kāle| santi ca punaḥ karmaviśeṣādūnādhikavarṣaśatajīvino manuṣyāḥ| teṣāṃ yathoktaiḥ prakṛtiviśeṣairāyuḥpramāṇamupalabhya vayastridhā vibhajet|" (saṃ. śā. a. 8) iti| kimarthaṃ sārāṇyuktāni? balapramāṇajñānārtham| tathā ca dehamātradarśanādevaṃ bhiṣaṅ [na] muhyet,-ayamupacayena mahāśarīratvādbalavān, ayaṃ kṛśatvādalpaśarīratvādalpabalaḥ, iti| taccobhayamapyanyathā dṛṣṭaṃ gajasiṃhe| sarvaiḥ-aṣṭabhiretaiḥ, sārairyuktaḥ paraṃ-atiśayena, gauraveṇa saṃyutaḥ syāt| sarvetyādi| sarvārammeṣuaśeṣacikīrṣitakāryeṣu, āśāvān syāt| asmātkartavyāt kṛtādidamidaṃ sampadyata ityāśāśabdārthaḥ| tathā, sahiṣṇuḥsahanaśīlaḥ| ata eva śārīramānasairduḥkhairnāsāvabhibhūyata iti yāvat| tathā, sanmatiḥ-sudhīḥ| tathā, sthiraḥkartavyeṣu sthirabuddhiḥ| muninā ca lakṣaṇamuktam

(ca. vi. a. 8/14-7-11)-tadyathā| tvagraktamāṃsamedo'sthimajjaśukrasat tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprameva ca tvak tvaksārāṇām| sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogya praharṣānyayuṣyāni tvaramācaṣṭe|| karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdhaṃ raktaṃ śrīmadbhrājiṣṇu raktasārāṇām| sāratā sukhamudagratāṃ medhāṃ manasvitvaṃ saukumāryamanatibalamakleśasahiṣṇutāṃ cācaṣṭe|| śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodaravakṣaḥkakṣāpāṇipādasandhayaḥ sthiragurumāṃsopacitā māṃsasārāṇām| sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe|| varṇasvaranetrakeśalomanakhadantauṣṭamūtrapūriṣeṣu viśeṣeṇa sneho medaḥ sārāṇām| sāratā vittaiśvaryasukhopabhogapradānātyārjavaṃ sukumāropacāratāṃ cācaṣṭe|| pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ| te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca|| tanvaṅgā balavantaśca snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ| te dīrghāyuṣo balavantaḥ śrutavijñānavittāpatyasanmānabhājanāśca sadā bhavanti|| saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇāsvarā bhrājiṣṇavo mahāsphijaśca śukrasārāḥ| te strīpriyopabhogā balavantaḥ sukhābhogyavittaiśvaryasamānāḥ phalabhājaśca bhavanti|| smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ svavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhineveśinaśca satvasārāḥ| teṣāṃ svalakṣaṇaireva guṇā vyākhyātāḥ|| tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramagauravayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasanmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāścirajīvinaśca bhavanti|| ato viparītāstvasārāḥ||" iti| saṅgrahe ca pramāṇamapyuktam| yathā (śā. a.8)-"svāṅgulaiḥ pādāṅguṣṭhapradeśinyaudvyaṅgulāyate| tisro'nyāḥ krameṇottarottaraṃ pañcamabhāgahīnāstannakhahīnā | caturaṅgulāyatāḥ pṛthakprapadapādatalapārṣṇayaḥ ṣaṭpañcacaturaṅulavistṛtāḥ| caturdaśaivāyāmena pādaścaturdaśaiva pariṇāhena| tathā gulphau jaṅghāmadhyaṃ ca| caturaṅgulotsedhaḥ pādaḥ| aṣṭādaśāyāmā jaṅghā ṣoḍaśa pariṇāhena| caturaṅgulaṃ jānu ṣoḍaśāṅgulapariṇāham| ūru triṃśatpariṇāhāvaṣṭādaśāyāmau| vṛṣaṇau ṣaḍāyāmau pariṇāhena cāṣṭāṅgulau| meḍhraḥ ṣaḍaṅgulāyāmo'rddhapañcapariṇāhaḥ| ṣoḍaśavistārā kaṭī pañcāśatpariṇāhā| daśāṅgulaṃ bastiśiraḥ| dvādaśāṅgulamudaram| daśavistāre dvādaśāyāme pārśve| dvādaśotsedhaṃ trikam| aṣṭādaśotsedhaṃ pṛṣṭham| dvādaśakaṃ stanāntaram| dvyaṅgulaḥ stanaparyantaḥ| caturviṃśatyaṅgulaviśālaṃ dvādaśotsedhamuraḥ| dvyaṅgulaṃ hṛdayam| aṣṭakau skandhau kakṣe ca| ṣaṭkāvaṃsau| ṣoḍaśākau prabāhū| pañcadaśakau prapāṇī| daśāṅgulau pāṇī| tatrāpi pañcāṅgulā madhyamāṅguliḥ| tato'rdhāṅgulahīne pradeśinyanāmike| sārdhavyaṅgulau kaniṣṭhikāṅguṣṭau| caturutsedhā dvāviṃśatipariṇāhā śirodharā| dvādaśotsedhaṃ caturviṃśatipariṇāhamānanam| pañcāṅgulamāsyam| caturaṅgulaṃ pṛthak cibukauṣṭhanāsādṛṣṭhyantarakarṇalalāṭam| śaṅkhagaṇḍāścaturaṅgulāḥ| tribhāgāṅgulavistārā nāsāpuṭamaryādā| dvayaṅgulāyatamaṅguṣṭhodaravistṛtaṃ netram| tatra śuklāttṛtīyāṃśaḥ kṛṣṇaḥ| kṛṣṇānnavamāṃśā masūradalamātrā dṛṣṭiḥ| ṣaḍaṅgulotsedhaṃ dvātriṃśatpariṇāhaṃ śira iti| sarvaṃ punaḥ śarīramaṅgulāni caturaśītiḥ| tadāyāmavistārasamaṃ samamucyate| tatra yathoktaparimāṇamiṣṭam| tathā snātānuliptamāpādānupūrvyā śuṣyadvaram| aniṣṭaṃ hīnamadhikaṃ yathoktapramāṇāditi|" iti| sattvādiprakṛtīnāṃ tisṛṇāṃ kathaṃ sukhaduḥkhānubhavaḥ syāt? ityāha-

Like what you read? Consider supporting this website: