Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śaucāstikyādibhiścaivaṃ guṇairguṇamayīrvadet||104||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

caśabdo bhinnakrame, guṇamayīścetyatra draṣṭavyaḥ| evaṃ-vātādiprakṛtivat, pṛtagdvandvasarvotthāḥ śaucāstikyādibhiḥ sattvādiguṇaiḥ (ślo. 7) sapta sattvādiguṇamayīśca prakṛtīrvadet| ādigrahaṇāt śukladharmarucyādibhiḥ sattvādīnāṃ guṇairyathāyathaṃ sattvādiprakṛtīrvātādiprakṛtayaḥ parasparamanurudhyante, sattvādiprakṛtayaśca vātādiprakṛtīranurudhyante| evaṃ vātādiprakṛtayaḥ sapta, sattvādiprakṛtayo'pi saptaiva| jātikuladeśakālavayobalapratyātmasaṃśrayāśca saptaiva| tathā hi-dṛśyante puruṣāṇāṃ jātyādiniyatāste te bhāvaviśeṣāḥ parasparavilakṣaṇāḥ sattvādyasaṅkhyeyabhedāveśācca rūpasvaracaritānukaraṇamapyanūkaśabdavācyamasaṅkhyabhedaṃ bhavati| sattvādyāveśastvanantarajanmābhyāsavāsanayā janyate| tasmāddevamānuṣatiryakpretanārakāṇāṃ tattadviśeṣāṇāṃ ca yathāyathamevānūkaṃ puruṣasyānvīkṣeta| yasmāccarīraṃ sattvādīnanurudhyate, sattvādayo'pi śarīram| prakṛtivibhāgaścāyaṃ tadanurūpacikitsāpravṛttaye vaidyasyopayujyate| tatrādyāstrayo nityaturāḥ, doṣānuśayitaśarīratvāt| viśeṣataśca dvandvaprakṛtayaḥ| tasmādviparītaguṇena vidhinā doṣopakramaṇīyoktena tānupācaret| samadhātuprakṛtistu sarvarasena sātmyenopacaraṇīyaḥ| tathā ca muniḥ (ca.sū.

a.7/41)- "samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate|" iti| evaṃ vātādiprakṛtīḥ sattvādiprakṛtīśca parasparānurodhinīrnirdiśya, vayojñānārthamāha2.3.181 Aṣṭāṅgahṛdayasaṃhitā vayastvāṣoḍaśādvālaṃ tatra dhātvindriyaujasām||105||
vṛddhirāsaptatermadhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ||105||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kālakṛtā śarīrāvasthā-vayaḥ| tacca tridhā, bālamadhyavṛddhabhedena| vayaḥ punarāṣoḍaśādvarṣāt-ṣoḍaśaṃ varṣaṃ yāvat, bālam| tadapi trividham,-kṣīrakṣīrānnānnavṛttyā| tatra-bāle vayasi, dhātūnāṃ-rasādīnāṃ, indriyāṇāṃ cakṣurādīnāṃ tathā sarvadhātvāpyāyakasya-ojoso, vṛddhiḥ| śleṣmādhikyācca bālasya snehamārdavasaukumāryālpakrodhatvasaubhāgyāni bhavanti| āsaptatermadhyaṃ vayaḥ| āṅatra maryādāyām, nābhividhau| tataścaikonasaptatiṃ yāvanmadhyaṃ vayaḥ| tadapi trividham,yauvanaṃ sampūrṇatvamaparihāniśca| tasmin pittodrekaḥ, tena dīptāgnitā prajñāparipāko vyavasāyaśceti bhavati| tatrātriṃśato yauvanam, ācatvāriṃśataḥ sarvadhātvindriyabalavīryapauruṣasmaraṇavacanavijñānapraśrayaguṇasampūrṇatvam, ataḥparamaparihāniḥ| tatretyādi| [ tatra- ] tasminmadhye vayasi, dhātvādīnāmavṛddhiḥavardhanaṃ, bhavati| paraṃ kṣayaḥ| paraṃ-ekonasaptaterājīvitaṃ yāvat, dhātvindriyaujasāṃ krameṇa kṣayaḥ, tathā balavīryapauruṣavacanasmaraṇavijñānapraśrayaguṇānāṃ ca| tathā, "valīpalitakāsaśvāsāgnisādādibhirabhibhūyamānaṃ jīrṇaṃ bhavanamivābhivṛṣṭaṃ sīdati| tasminmārutodrekaḥ, tena ślathāsāramāṃsasandhyasthitā tvakpāruṣyamavanāmaḥ kāyasya vepathuḥ śleṣmasiṅghāṇakodīraṇaṃ dhātukṣayaśca" (saṃ. śā. a. 8)| iti|

Like what you read? Consider supporting this website: