Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyānena rasadhāturhi vikṣepocitakarmaṇā||68||
yugatpasarvato'jasraṃ dehe vikṣipyate sadā||68||
kṣipyamāṇaḥ khavaiguṇyādrrasaḥ sajjati yatra saḥ||69||
tasminvikāraṃ kurute khe varṣamiva toyadaḥ||69||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āhāraraso jaṭharāgninā pakvaḥ prasādo dhātvākāratvāddhātuvācyo yasmādvyānena sadā sarvataḥ-sarvasmin dehe, vikṣipyate viśeṣeṇa preryate| sarvata ityādyāditvāttasiḥ| kimbhūtena? vikṣepaḥ-preraṇameva, ucitaṃyogyaṃ, karma yasya, tena vikṣepocitakarmaṇā| kathaṃ vikṣipyate? yugapat-ekakālam, tathā'jasraṃ-anavaratam| saḥ-rasadhāturāhārarasaprasādākhyo, vyānena vikṣipyamāṇaḥ khavaiguṇyāt srotoduṣṭeḥ, yatra pradeśe svarupāpracyuto'pi sajjati-saktaḥ sampadyate, tasmin pradeśe dehasya vikāraṃ kurute, na sarvatra| etadeva dṛṣṭāntadvāreṇa spaṣṭayati| khe varṣamityādi| yathā khe-viyati, toyado-megho, vātavaśāt kṣipyate varṣaṃ-vṛṣṭiṃ, kvacideva deśe kurute, na sarvatra| khasya vaiguṇyaṃ khavaiguṇyamiti ṣaṣṭhīsamāsaḥ| "pūraṇaguṇa" ityādinā cātra yathā samāsaniṣedho na bhavati, tathā "śirortīndriyadaurbalya" (hṛ.sū. a. 4/9) ityatra pratipāditameva| tasmin vikāraṃ kuruta ityatrātmanepadaṃ na prāpnoti, rasasya kartrabhiprāyābhāvāt| na hi tasya citramutpadyata iti karotīti prāpnoti| brūmaḥ| aupacāriko'tra kartrabhiprāyaḥ kalpyaḥ| anenaiva nyāyena 'vrīhīnātapaḥ śoṣayati' ityādyapyupapannam| vyāno rasadhātuṃ yatra nayati tatra vikāraḥ, iti tāvadrasasya vikṣepaḥ|

Like what you read? Consider supporting this website: