Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rasādraktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca||62||
asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prajāyate||63||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasāt-dhāturasādāhārarasena sahaikatāmāpannāt, raktaṃ prajāyate-sa dhāturasastathābhūto raktatayā sampadyate| tāvadyāvatsa eva garbhatveneti yojyam| atra codayanti| nanu, yadyāhāraraso vyānavikṣipto rasadhātunā sahaikatāṃ pariṇaman krameṇa raktādīn bhāvān garbhāvasānān pariṇamati| tarhi kathamuktaṃ "sārastu saptabhirbhūyo yathāsvaṃ pacyate'gnibhiḥ|" iti? atrocyate| kārye kāraṇopacāradetaduktamityavehi| sārakāryeṣu rasaraktādiṣu saptabhirdhātvagnibhiḥ pacyamāneṣu "sārastu saptabhirbhūyo yathāsvaṃ pacyate'gnibhiḥ|" ityuktam| tasmādrasādidhātava eva sārākhyānmūlakāraṇādutthitāḥ paramārthena pacyanta iti bodhyam| nanu, yadi krameṇāhārarasādraso rasādraktaṃ raktānmāmsamityādikrama āśrīyate, tatkathamuktaṃ (ślo.68)-"vyānena rasadhāturhi vikṣepocita karmaṇā|" iti? atra hi yugapaditi ca nirdiśyate| yugapat-ekakālaṃ, vyānena raso dehe vikṣipyate| vikṣiptācca rasāt sarvadhātūtpattiriti pratyajñāyi| iha ca rasaraktamāṃsādikrameṇāhārarasāddhātuniṣpattirityucyate| tadetat parasparaṃ viruddhamiva lakṣyate| brūmaḥ| yugapacchabdo'tra śīghrakramārthaḥ| tathā covāca sāṅkhye (sāṃ.kā. 3)- "yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā|" iti| asyārthaḥmanobuddhyahaṅkārāstrayaścakṣuḥśrotrādīnāṃ madhyādanyatama ityevaṃ catuṣṭayametat| asya ca vṛtteryugapannirdiṣṭā krameṇa ca| tatra yugapadvṛttirutpalapatraśatasūcībhedananyāyena| krameṇa ca vṛttiryathā,cakṣurādi rūpādikaṃ paśyati, manastatra saṃśete, buddhirniścinoti, ahaṃ karomītyahaṅkāra udyamayati| tadvadatrāpi yugapatkrameṇa ca vikṣepo na viruddhaḥ| astvetat| rasadhāturityetatkathamuktam? yato rasākhyo dhātustena na vikṣipyata, kintarhi? āhārarasaḥ| ata eva dhātuśabdopādānamanarthakam| brūmaḥ| dhātuśabda ādhārābhidheyatvenehopātto rasasya dehadhāraṇatvaṃ darśayitum| sarveṣāṃ hi dhātūnāṃ yaddehadhāraṇasvabhāvatvaṃ tadāhārarasāpyāyitānāmeṣāṃ, na tvanāpyāyitānām| ataḥ sa āhāraraso dhātunāmādhāraḥ udbhavasthānam| yathā,-loke hemādīnā ya ādhāraḥ pratiniyatā viśiṣṭā mṛt sa dhātusaṃjñayā bhaṇyate| iyaṃ mṛddhemadhāturiyaṃ rajatadhāturiti| evamāhārarasā vyānena vikṣipyata, na rasākhyo dhātuḥ, iti sthitametat| kiñca, āhārarasādekakālaṃ saptasudhātusrotaḥsu praveśitādrasaraktādayo dhātava utpadyante, iti yadyeṣa ekakāladhātupoṣaṇapakṣa āśrīyate, tadānīmidaṃ virudhyate-"pūrvo dhātuḥ paraṃ kuryādvṛddhaḥ kṣīṇāśca tadvidham|" (hṛ.sū.

a. 11/35) iti| yataḥ sarve dhātava āhārarasena yugapadvyānavikṣiptena sve sve srotasyavatiṣṭhamānāḥ svātantryeṇāhārarasāpyāyitāḥ puṣyanti, anāpyāyitāḥ kṣayaṃ yānti| tadevaṃ kathaṃ pūrvasya dhātorvṛddhau parasya vṛddhiḥ pūrvasya dhātoḥ kṣaye parasya kṣayaḥ syāt? na hi kadāciddhaṭate maitre tṛpte caitraḥ suhitaḥ syāt, atṛpte vā'suhitaḥ syāt| tathā sthūlasya meda evopacīyata iti dṛṣṭam| na ca samaṃ kṛtvā saptasu dhātusrotaḥsu vinikṣipte rase medaso'dhikā vṛddhiḥ kathañcidupapadyate| kramapariṇāmapakṣe tu sthūlasyāhāraraso rasadhātutayā pariṇamiti| rasadhātū raktatayā, raktadhāturmāṃsatayā, māṃsadhāturmedastayā pariṇamati| medasa āhārapūrṇasya sa āhāraraso medastvaṃ prāptaḥ punaḥ pratisrotonyāyena māṃsasya viśeṣavatīm vṛddhiṃ karoti, anantaraṃ raktasya, anantaraṃ rasasya| punaśca rasadhāturatipūrṇo raktasya vṛddhiṃ vidhatte, raktadhāturmāṃsasya, māṃsadhāturmedasaḥ, ityevamatisthūlasya medovadrasādayo māṃsāvasānā apyupacīyante| asthyādayaścāsthyādisrotasāṃ medasā''avṛtatvānna tathopacīyante| tasmādāhārarasena medobhāvena pariṇamatā udakaparipūrṇābhinavamṛtkumbhajalalavasyandananyāyenāsthyādayo dhātavaḥ kevalamāpyāyyante, na tu tathopacīyante| tathā ca muniḥ (ca. sū. a. 21/4)- "sthūlasya meda evopacīyate, na tathetare dhātavaḥ|" iti| asya hyayamarthaḥ,-medaso ye'nye'sthyādayaḥ śukrāvasānaste na tathopacīyante, na punaḥ pūrve rasādayo dhātavaḥ sthūlasya nopacīyanta iti| ata evāha muniḥ (ca. sū. a.21/9)- "medomāṃsātivṛddhatvāccalasphigudarastanaḥ| ayathopacayotsāho naro'tisthūla ucyate||" iti| api ca, yadi kramapariṇāmapakṣo norarīkriyeta tadānīṃ garbhasya śukradhātusārotpannasya rasādayo majjāvasānā dhātavo na syuḥ| kāraṇānuvidhāyīni hi kāryāṇi bhavantītyuktam| kramapariṇāmapakṣe punaḥ śukraprasādasya sarvadhātuprasādarūpatayā pariṇatatvāt sa śukraprasādo garbhatayā pariṇamaṃstathārupa eva pariṇamati| kāraṇānurūpatvātkāryāṇām| tathā ca bījakāraṇe vaṭadhavaprarohādau sakalānyavaśyaṃ tatpadārthajātāni tathārūpāṇyavyaktarūpatayā tānyavatiṣṭhante| yāni kāryarūpatayā pariṇamanti, sarvāṇyabhivyaktiṃ yānti kārye dṛśyante| nanu, kramapariṇāmapakṣe dhātordhātvantarotpattāvāśrīyamāṇāyāṃ yo yo dhāturdhātvantarabhāvena dehe pariṇamati| tasya tasya dhātordhātvantarabhāvena pariṇātatvādabhāvaḥ prāpnoti pūrvasya pūrvasya| tataśca śukraprasādasyaiva dehe sadbhāvaḥ syāt, na rasādīnāṃ dhātūnām| tathā caivamāhāravinivṛttāvapi strīgamanasāmarthyaṃ syāt, śukrasya vidyamānatvāt| atrocyate| anavacchinnapravāhasantānakrameṇāṃśāṃśikatayā dhātūnāṃ dhātvantarabhāvāpattiḥ, na tulya kālaṃ sarvairavayavairutpattiḥ| iti kṛtvā yo yo dhāturdhātvantarabhāvena dehe pariṇamati na tasya tasya dhātoḥ pūrvasyābhāvaḥ prāpnoti, sarvairavayavairapariṇatatvāt| tadevaṃ sarvathā kramapariṇāmapakṣa evāśrayituṃ nyāyyaḥ| tathā cāṣṭāṅgasaṅgrahe'pyadhītam (śā. a. 6)- "tatrāhāraraso vyānavikṣipto yathāsvaṃ saptasu dhātvagniṣu kramātpacyamānaḥ svātmabhāvapracyutisamanantarameva prāptaraktādisaṃjñaḥ kālavadaskhalitaprayāṇo dehamūrjayan" ityādi| tathā carakasaṃhitāyāṃ dṛḍhabalo'pyāha (ci. a. 15/14)"rasādraktaṃ tato māsaṃ māṃsānmedastato'sthi ca| asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ|| ityuktavantamācāryaṃ śiṣyastivadamacodayat| rasādraktaṃ visadṛśātkathaṃ dehe'bhijāyate|| rasasya na ca rāgo'sti sa kathaṃ yāti raktatām| rasādraktāt sthiraṃ māṃsaṃ kathaṃ tajjāyate nṛṇām|| rasādraktāttathā māṃsānmedasaḥ śvetatā katham| ślakṣṇābhyāṃ māṃsamedobhyāṃ kharatvaṃ kathamasthiṣu|| khareṣvasthiṣu majjā ca kena snigdho mṛdustathā| majjñaśca pariṇāmena yadi śukraṃ prajāyate|| kathaṃ sarvagataṃ śukraṃ pravadanti manīṣiṇaḥ|| atha prasādānmajjñaśca śukraṃ bhavati dehinām|| chidraṃ na dṛśyate'sthnāṃ ca tanniḥsarati katham| evamuktastu śiṣyeṇa guruḥ prāhedamuttaram|| tejo rasānāṃ sarveṣāmambujānāṃ yaducyate| pittoṣmaṇaḥ sa rāgeṇa raso raktatvamṛcchati|| vāyvagnitejasāyuktaṃ raktaṃ māṃsatvamṛcch gati| śleṣmāṇaṃ ca samāśritya māṃsa snehābhisaṃyutam|| sthiratāṃ prāpya śauklyaṃ ca medo dehe'bhijāyate| pṛthivyagnyanilādīnāṃ saṅghātaḥ śleṣmaṇā vṛtaḥ|| kharatvaṃ prakarotyasya jāyate'sthi tato nṛṇām| karoti tatra sauṣiryamasthnāṃ madhye samīraṇaḥ|| medasā tāni pūryante sneho majjā tataḥ smṛtaḥ| tasmānmajjñaśca yaḥ snehaḥ śukraṃ sañjāyate tataḥ|| vāyvākāśādibhirbhāvaiḥ sauṣiryaṃ jāyate'sthiṣu| yena sravati tacchukraṃ navātkumbhādivodakam|| srotobhiḥ syandate dehātsamantāccukravāhibhiḥ| harṣeṇodīritaṃ rāgātsaṅkalpācca manobhavāt|| [vilīnaṃ ghṛtavaḍyāyāmoṣmaṇā sthānavicyutam|] bastau sambhṛtya niryāti sthalānnimnamivodakam|" iti| tathā carakamunirapi sākṣādadhijage (ci. a.8/37)-"srotasā ca yathāsvena dhātuḥ puṣyati dhātunā|" iti| tathā (ca.sū.

a.28/3)-"dhātavo hi dhātvāhārāḥ prakṛtimanuvartante|" iti| nagnajidapyāha-"tatrāhārarasātpūrvaṃ rasadhāturvivaddhate| raktadhātū rasāccaiva raktākhyānmāṃsameva ca|| medodhātustato māṃsādasthyākhyo medasastathā| majjadhātustato'sthyākhyānmajjñaḥ śukrākhya eva ca|| śukrātparaṃ ca garbhasya sambhavaḥ parikīrtitaḥ|" iti| tasmātkramapariṇāmapakṣa eva yuktaḥ|

Like what you read? Consider supporting this website: