Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jālāni kaṇḍarāścāṅge pṛthak ṣoḍaśa nirdiśet||14||
ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ||14||

śastreṇa tāḥ parihareccatasro māṃsarajjavaḥ||15||
caturdaśāsthisaṅṅātāḥ, sīmantā dviguṇā nava||15||
asthnāṃ śatāni ṣaṣṭiśca trīṇi dantanakhaiḥ saha||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jālānīva jālāni śarīre ṣoḍaśa ādiśet| kaṇḍarāśca pṛthageva ṣoḍaśa ādiśet-brūyāt| ācārya iti śeṣaḥ| tathā, ṣaṭ kūrcā aṅge syuḥ| tathā sīvanyaḥ saptasaṅkhyā meḍhrādisthitāḥ| tāḥ śastreṇa pariharet, pratyavāyabhayāt| na tāsu śastraṃ pātayedityarthaḥ| tatra-5

"śirāsnāyvasthipiśitaiścatvāri māṇibandhane| ekatraikatra gulphe ca jālānyevaṃ tu ṣoḍaśa|| 1||

hastayordve pādayordve grīvābhāge'tha pṛṣṭhataḥ| pratyekaṃ tu catasraḥ syuḥ kaṇḍarā iti ṣoḍaśa|| 2||

karayordvau pādayordvau grīvāyāṃ mehane tathā| ekaikamiti ṣaṭ kūrcāḥ, sīvanyaḥ sapta kīrtitāḥ|| 3||

ekā meḍhre'tha jihvāyāṃ bhaveyuḥ paśca mūrddhani| pṛṣṭhavaṃśe hyubhayataścatasro māṃsarajjavaḥ|| 4||

bāhye dve antare dve ca, gulphe jānuni vaṅkṣaṇe| trike śirasi kakṣāyāṃ kūrpare maṇibandhane|| 5||

asthnāṃ bhaveyuḥ saṅṅātā amī atra caturdaśa|

sīmantāḥ pañca mūrdhni syurgulphādiṣvasthisaṅṅavat|| 6||

asthnāṃ śatāni ṣaṣṭiśca trīṇi dantanakhaiḥ saha| pañca pādanakhāḥ sakthni pratyaṅgulya sthikatrayam|| 7||

evaṃ pañcadaśaitāni śalākāḥ pañca tu smṛtāḥ| ekastatpratibandhaśca jaṅṅāyāṃ kūrcagulphake|| 8||

dve dve iti ṣaḍeva syuḥ pārṣṇāvūrau ca jānuni| ekaikamitye kasakthni pañcatriṃśattathā'pare|| 9||

bhujayoḥ sakthitulyāni bhedā eṣāṃ tu nāmataḥ| pāṇiḥ syātpādavatatra hastamūlaṃ ca pārṣṇivat|| 10||

maṇibandho gulphatulyaḥ kūrcatulyo dvaye'pi ca| prakoṣṭhau jaṅṅayā tulyau jānuvatkūrparo bhavet|| 11||

ūruvadvāhupṛṣṭhaṃ syāndantarādhau tu parśukāḥ| caturviṃśatireteṣu sthālakānyarbudāni ca|| 12||
tāvanti pṛṣṭhe triṃśatsyururasyaṣṭau trike bhage| ekaikaṃ syādakṣakayoraṃsayostatphalākhyayoḥ||13||
nitambe tu bhavetāṃ dve śatametatsaviṃśati|

gaṇḍayoḥ karṇayordve dve śaṅkhayoścātha tāluni|| 14||

tathā jatruṇyekamekaṃ grīvāyāṃ tu trayodaśa|

kaṇṭhanāḍyāṃ tu catvāri hanubandhe dvayaṃ bhavet|| 15||

dvātriṃśadeva dantāḥ syustatsaṅkhyolūkhalāni ca| trīṇi ṅrāṇe ṣaṭ śirasi śatamūrdhvamiti smṛtam|| 16||

śākhāntarādhyūrdhvabhedādevaṃ ṣaṣṭiśatatrayam| kapālaṃ rucakaṃ caiva taruṇaṃ valayaṃ tathā|| 17||
nalakaṃ pañcadheti syurnitambe gaṇḍajānuni| tālumadhye śirasyaṃse kapālākhyāni nirdiśet|| 18||

daśanā rucakākhyāḥ syurṅrāṇe karṇe'kṣikośake| taruṇāni pṛṣṭhapārrśve caraṇe valayāni tu|| 19||

śeṣāṇi nalakākhyāni nāmākhyātākṛtīni ca|" iti|§7392

Like what you read? Consider supporting this website: